Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
उच्चैः कुचद्वन्द्वफलानतानां पत्रावलीकान्तिभृतां ततोऽहम् । दिव्याङ्गनानां शुभवल्लरीणां शाखीव पात्रं परितोऽपि जातः ॥ ७२॥ आर्द्रप्रसूनाभरणानि देहे श्रीखण्डकर्पूरविलेपनं च । सरामितापप्रशमाय यूनां यत्र प्रकृत्या सुरभित्वभाजाम् ॥ ७३ ॥ तत्रानुभूयातिचिरं चकोरविलोचनाभिः सह भोगलीलाम् । च्युतोऽहमुव्या यदि वा जनस्य कस्योन्नतिः स्त्रीमुखलालसस्य ॥७॥ जातस्ततोऽहं कुरुजाङ्गलेषु श्रीचन्द्रनामो नृपतेस्तनूजः । वर्गश्रियं बिभ्रति हस्तिनागद्रने प्रतिष्ठावति सुप्रतिष्ठः ॥ ७५ ॥ . कथंचिदारब्धपदक्रमेण मया ततः शैशवमास्थितेन । .. . देव्या जनन्या इव शारदायाः सद्वाट्वयं स्तन्यमिव न्यपायि ॥ ७६॥ विद्यासरित्संगमपावनस्य स यौवनं वीक्ष्य ममाथ तातः । विवाहदीक्षां विधिवध्यधासीदत्त्वा च राज्यं दिवमारुरोह ॥ ७७ ॥ असंस्कृतैः पादनखैबृंहद्भिर्धर्मप्ररोहैरिव राजमानः। . पुरे ममागादनगारवन्धः श्रीसुन्दरो नाम मुनिः कदाचित् ।। ७८ ॥ ततश्च तद्धर्मकथामृतेन विभोगतृष्णापगमे समन्तात् । खापत्यदत्तक्षितिराज्यभारस्तपोऽग्रहीषं तत एव साधोः ॥ ७९ ॥ कर्मेन्धनप्लोषविवृद्धधाम्ना बतानलेन ज्वलतः शरीरात् । आत्मा यमुड्डीय याक्लक्ष्यः कान्ते विमाने रसवजयन्ते ॥ ८० ।। अहीनभोगार्पितसर्वकायः स्थित्वा चिरं शौरिरिवाहमत्र । जातोऽस्मि संप्रत्यक्शेषपुण्यैवेशे यदूनामिह माननीये ॥ ८१ ॥ जन्मान्तरेष्वित्थमवेक्ष्य काम्यं धर्मात्फलं साधुगुरूपदिष्टात् । नाभ्युत्सहे कर्तुमधर्ममेनं को वा पथो यात्यपथे सचक्षुः ॥ ८२ ॥

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124