Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
'काव्यमाला। इदमेकमभून्महामृतं यदहोरात्रमवासु वृष्टिषु । । शुचिमानसभूषणो मुनर्न स हंसः क्षुमितो मनागपि ॥ ३० ॥ पयसा नभसः प्रपेतुषा प्रचुरेणोद्धतमीनवाहनाः। सरितः परितोऽपि जज्ञिरे कलुषास्तस्य न तु व्रतोर्मयः ॥ ३१ ॥ क्षपितं कृतवृष्टिना रजः प्रथितं भूरि तमो धनतुना । अमुना मुनिना पुनः क्रमान्निहतं तहयमद्वयाभिधा(?) ॥ ३२ ॥ उपगम्य विनश्वरीं श्रियं विदधे गर्जितमम्बुदो जडः। स तु तामपहाय वाग्यमं प्रतिपेदे सकलार्थसाधनम् ॥ ३३ ॥ जलदैः कलशैरिवायतैर्निपतद्वारि विसारिशब्दितैः। तरुणस्य शिशोरिव व्यधादभिषेकं मघवा महामुनेः ॥ ३४ ॥ . अतिनः कृतमप्रसंभृतैर्बहिरस्यामलमङ्गमम्बुभिः । अभवद्विमलस्तथा तथा अमितान्तःकरणस्य संयमः ॥ ३५॥ सविधेऽस्य शिलीन्ध्रपादपाः कुसुमैः काञ्चनभङ्गपिङ्गलैः । अभवन्निशि किंकरा इव प्रतिपन्नोच्छिखहस्तदीपिकाः ॥ ३६ ॥ स निशाकरभास्करं मुहुर्धमदामेखलमुन्नते गिरौ । रुरुचेऽस्य मुनेः प्रदक्षिणक्रमणव्यग्रमिवोडुमण्डलम् ॥ ३७ ॥ सुभगेन्द्रधनुर्बु भासुरं मुकुलेन्दुद्युतिमालि लोचनम् । मुखमारचयंस्तपात्ययः सह योगं मुनिना व्यधादिव ॥ ३८ ॥ सहसैव विधाय पुष्पितं फलितं पल्लवितं च काननम् । खकृतक्षयशतिना ध्रुवं वनवह्निः शमित(तोऽ)स्य तेजसा ।। ३९ ।। अनयत्प्रशमं दवानलं पुरतः संनिधिरेव सन्मुनेः। जलदैस्तु वृथैव गर्जितं जलमुत्सृज्य दिवि भ्रमं गतैः ॥ १० ॥ अथ तीव्रतरत्रतस्थितेविमलध्याननिवेशितात्मनः ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124