Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
८ सर्गः]
नेमिनिर्वाणम् ।
चक्रुः करनखन्यासात्सकोरकमिवास्पदम् ॥ १६ ॥ नव्यनव्यप्रसूनेच्छादूरचारेण काचन । खेदामूर्तिः क्षीरोदनिर्गता श्रीरिवाबभौ ॥ १७ ॥ चारुपसूननेपथ्यभारिण्यो हरिणेक्षणाः। रेजुः सकोपकन्दर्पक्षिप्तैरस्पैरिवाचिताः ॥ १८॥ पादाहत्या प्रफुल्लस्य ककेलेः कुसुमं स्त्रियः । मौलौ दधाना जगदुः कार्मणं स्त्रीषु मार्दवम् ॥ १९ ॥ मार्जयन्वनसंचारश्रमखेदाम्बुविग्रुषः । अङ्गसङ्गी मृगाक्षीणां प्रियोऽजायत मारुतः ॥ २० ॥. प्रयुक्तः प्रेयसैकस्यां हारः कुसुमनिर्मितः । तत्सपल्याः प्रहारोऽभूयथादानादसंशयम् ॥ २१ ।। पद्मकेसरसंख्यानद्यूते द्वित्राः कयाचन। .... सपन्यां हारिताः कान्तसेवापर्यायरात्रयः ॥ २२ ॥ प्रसादनाय यद्यूना लीलाकमलमर्पितम् । तेनैव ताडितस्तूर्णं कयाप्येष सकोपया ॥ २३ ॥ केशश्रीकान्तवपुषां योषितां सुमनोगणाः। .. भक्त्या भूषाकरत्वेन वने सफलतां ययुः ॥ २४ ॥ कस्याश्चिदाननं रेजे श्रमखेदोदबिन्दुभिः । चन्द्रबिम्बमिवाम्भोधिमध्यसंसक्तमौक्तिकम् ॥ २५ ॥ कौसुमं सुमनोहारि सुवहं च सुगन्धि च । बह्वमन्यत तन्वीभिः काम्यं काञ्चनमण्डनात् ॥ २६ ॥ कर्णाभरणसंप्राप्तैः प्रसूनैः पद्मचक्षुषाम् । पत्रावल्लयः कपोलेषु पुष्पिता इव रेजिरे ॥ २७ ॥

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124