Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
વર
काव्यमीला |
रवित्रस्ततमः स्तोमशरण्येषु महीरुहाम् । मिथुनानि निकुञ्जेषु प्रविष्टानि रतिं ययुः ॥ २८ ॥ भाले विहारखेदेन खिन्ने संसजता भृशम् । चकार पद्मपत्रेण काचितिलकमात्मनः ॥ २९ ॥ हास लाविलासस्य कीर्ति कुसुर्मधन्वनः । पुष्पमालाममन्यन्त युवानो योषिदर्पिताम् ॥ ३० ॥ 'दृढैरन्तर्गुणैर्वध्वा बद्धः कश्चिदसंशयम् । खजा नियन्त्रितः कोपाद्यन्न प्रचलितुं क्षमः ॥ ३१ ॥ पुष्पकन्दुकमुत्क्षिप्तमेकेनान्येन गृह्णती । पाणिना व्यरुचत्काचित्कणत्कङ्कणचारुणा ॥ ३२ ॥ नखप्रसूनपादाब्जपाणिपल्लवलीलया । रेजे राजवधूः काचिद्वनलक्ष्मीरिव खयम् ॥ ३३ ॥ वने वधूजनः पुष्पैः कृतहारोऽपि हेलया । विहाररुचिरेवासीत्स्त्रीवृत्तं वेत्ति कोऽथवा ॥ ३४ ॥ श्रमस्वेदाम्भसः पात्रे गात्रे हरिणचक्षुषाम् । दृशो निपत्य सानन्दं यूनां जग्मुर्जलार्द्रताम् ॥ ३५ ॥ मन्ये नेपथ्यकुसुमैर्वासिताः कुकुरस्त्रियः । अन्यथा कथमेतासां सुरभिः श्वासमारुतः ॥ ३६ ॥ समाकृष्टा मुखामोदगर्भको सुमसौरभैः । तासामुपरि भृङ्गाली केशकान्तिरिव व्यभात् ॥ ३७ ॥ मध्यंदिनार्कसंतापो मार्टुमाग इवात्मनः । जलानि विजिहीर्षूणां तासां स्वेदजलं व्यधात् ॥ ३८ ॥ यूना स्खलितगोत्रेण धृतेऽप्यातपवारणे ।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124