Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 84
________________ काव्यमाला। विभोगसारङ्गहृतो हि जन्तुः परां भुवं कामपि गाहमानः । हिंसानृतस्तेयमहावनान्तर्बम्भ्राम्यते रेचितसाधुमार्गः ॥९॥ आत्मा प्रकृत्या परमोत्तमोऽयं हिंसां भजन्कोपनिषादकान्ताम् । धिक्कारभानो लभते कदाचिदसंशयं दिव्यपुरप्रवेशम् ॥ १० ॥ दानं तपो वा वृषवृक्षमूलं श्रद्धानतो ये न विवर्ध्य दूरम् । खनन्ति मूढाः खयमेव हिंसाकुशीलताखीकरणेन सद्यः ॥ ११ ॥ असाधु तत्सर्वमहो हिनस्ति क्रियेति कर्माविबुधैर्यदूचे । अस्यां हि सत्यां स्फुटमेव कर्माण्यष्टौ लभन्तेऽभ्युदयं जगत्सु ॥ १२ ॥ हिंसाविमानं जनयन्ति जन्तोः कस्यापि ये कर्ममनोवचोभिः ।. तत्राधिरूढाः खलु तत्क्षणेन प्रयान्त्यधोधो नरकान्तरेषु ॥ १३ ॥ यः प्राणिनां जानु वधं विधत्ते खप्नेऽपि यस्तं न(नु )समीहते च । -स सर्वतः सद्गुणजालयोगी भवान्तरे धीवरतां प्रयाति ॥ १४ ॥ निःशेषदुःखोदयमूलमनं यो देहपुष्यै वधमादधाति । नूनं स शीतार्तिभिदे दुरात्मा प्रवेशमनौ ज्वलिते करोति ॥ १५॥ मा भून्नराणां नरके निपातशङ्का तमःकश्मलमानसानाम् । शूकान किं भक्षयतां शरीरं पुरीषपाकस्थितिभाण्डभूतम् ॥ १६॥ ये नाम हिंसां परलोकसिध्यै प्रकल्पयन्ते विधिवत्प्रयुक्ताम् । दानं प्रतिद्वन्द्विदया च तस्याः किं नोच्यते तैर्नरकाप्तिहेतुः ॥ १७ ॥ तनोतु जन्तुः शतशस्तपांसि ददातु दानानि निरन्तराणि । करोति चेत्याणिवधेऽभिलाषं व्यर्थानि सर्वाण्यपि तानि तस्य ॥१८॥ वधं विधत्ते यदि जातु जन्तुरलं तपोदानविधानयत्नैः । तमेव चेन्नाद्रियते कदाचिदलं तपोदानविधानयत्नैः ॥ १९ ॥ १. 'जोतु' इति भवेत्.

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124