Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 87
________________ १३ सर्गः) नेमिनिर्वाणम् । सरस्वती पुण्यतमा तदानीं स ब्रह्मचर्येव शिशुत्वमुग्धम् । लक्ष्मीश्च मां यौवनयोगरम्यमासेव्यत व्यञ्जितकामवृत्तिः ॥ १०॥ न केवलं सर्वकलागमेन समृद्धिभिः संततवृद्धिभिश्च ।। राजेव तस्यावसथे म तिष्ठे संपूर्णकान्तिः कृतलोकहर्षः ॥ ११ ॥ विहाय सर्वानथ राजपुत्रान्वयंवरा मण्डपमञ्चभाजः । राज्ञः सुता श्रीजितशत्रुनानः प व वने कमलप्रभा माम् ॥ ४२ ॥ द्वेधा विरक्तो विषयोपभोगेष्वदृष्टपुत्राननचन्द्रबिम्बः । मय्येव राज्यस्य निवेश्य भारं योगेन तत्याज तनुं स धीमान् ॥ १३॥ राज्यश्रिया तस्य तनूजयेव विभ्राजमानो हृतराजमानः। निर्जित्य सर्वाः ककुभो धरित्रीमेकातपत्रामचिरादकार्षम् ॥ १४ ॥ निःशेषभूभृद्विभुसंभवायां गौर्यां महेशस्य यथा कुमारः। अकुण्ठशक्तिः कमलप्रभायां जातस्ततो मे तनयः सुकेतुः ॥ ४५ ॥ गृहानथ प्राक्तनपुण्ययोगाद्वरो मुनीनां स्थविरः समागात् । तस्योपदेशेन भवाद्विरक्तो धर्मः परं मे विषयीबभूव ॥ ४६॥ सूनावुरुस्कन्धविराजमाने भारं भुवोऽहं वृषमे निवेश्य । योगेन मृत्वामरतामगच्छं सौधर्मलक्ष्मीनिलये विमाने ॥ ४७ ।। मनोरथानन्तरमेव पुण्यैः प्रादुर्मवत्सर्वसमीहितार्थे । स्त्रीणां यथावाञ्छितवर्तिनीनां न व्यज्यते यत्र मनोभिलाषः ।। ४८॥ यस्मिन्नकस्मादभिलाषपूर्वमुद्भूतनष्टातपशीतवर्षे । निदाघहेमन्ततपात्ययानां व्यवस्थितः कोऽपि न हि प्रभावः ॥ १९ ॥ क्रीडानिमित्तं स्मृतिमेति यस्मिन्नुधिरोद्यानसरोवरादि । किं न्वन्तरालाध्वविहारकेलिवाञ्छैव तत्संनिधियानहेतुः ॥ ५० ॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124