Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
૮૨
काव्यमाला ।
फलेषु सुखादतमेषु सत्सु क्रव्यार्थिनं मां मृगपृष्ठलमम् । जाने तदानीं स्मितपुष्पगुच्छच्छलादेहासीद्वनवृक्षवीथी ॥ ३० ॥ अन्येद्युरुद्दामतमालमाले कूले क्वचिन्मे कलकन्यकायाः । स्थितः समं वागुरया सहर्षमश्रौषमस्तद्रुमपत्रशब्दम् ॥ ३१ ॥ श्रुत्वा च तं मर्मरमात्तधन्वा स्रमापतच्छ्रापदशङ्कयाहम् । यावद्विमुञ्चामि शरं रुषान्धस्तावप्रिया मे पुरतोऽवतस्थे ॥ ३२ ॥ उवाच सा मां प्रिय मुञ्च चापमेतौ मुनी मान्यतमौ न वध्यौ । मया क्रयार्थं नगरे ब्रजन्त्या दृष्टौ नृपेणापि कृतप्रणामौ ॥ ३३ ॥ गिरौ निरोधादथ वागुरायाः संहृत्य बाणं धनुरुज्जिहानः । तयोः समालोकननातभक्तिः पादौ नमामि स्म समं युवत्या ॥ ३४ ॥ ताभ्यां तपोभ्यामिव मूर्तिमद्भ्यामुद्दिष्टसाधुव्रततत्त्वमार्गः । विहाय पापर्द्धिरतिं तदाहं चरामि तस्मिन्फलकृप्तवृत्तिः ॥ ३५ ॥ कदाचिदाहर्तुमहं फलानि वने ...... प्रियया समेतः ।
(ख) स्तं शिरस्तः प्रविशद्विलान्तर्बिल्वं तरोः पक्कमप्रश्यमेकम् ॥ ३६ ॥ तस्मात्तर्दभ्युद्धरतः करेण दष्टस्य मे कालफणीश्वरेण । बभूव मृत्युः सहसैव साधुपदिष्टधर्मस्मरणस्थिरस्य ॥ ३७ ॥ ततो मम प्राणविनाशहेतुमन्वेषयन्ती रुदती प्रिया सा । ददर्श तस्मिन्भुजयं मुमूर्षुर्निक्षिप्तहस्ताथ मृता तथैव ॥ ३८ ॥ गुरुप्रसादादुपलब्धधर्मप्रभावतोऽहं वृषदत्त पत्न्याः । पद्मस्त्रियः पद्मविलोचनाया जातस्तदा संततिरिभ्यकेतुः ॥ ३९ ॥
१. एदित्वादृद्धिर्न युक्ता. २. मेकलकन्यका नर्मदा. ३. 'पश्यन्त्याः' इति सूपलम्पते:

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124