Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
१३ सर्गः ]
नेमिनिर्वाणम् ।
बहून्यभिव्यञ्जयितुं प्रगल्भा भावान्तराणि प्रथितानुरागा । दूतीव हिंसा सहसा नराणां संपद्यते दुर्गतिसंगमाय ॥ २० ॥ कृपा सुधेवात्ममहाम्बुराशौ हिंसा सुरेव द्वयमभ्युदेति । एका नराणाममरत्वहेतुरन्या तु मूर्च्छा पतनाय दत्ते ॥ २१ ॥ कन्यामिवासाधुवरप्रदानाद्यः खां गिरं दूषयति व्यलीकात् । इहायशस्तस्य विगर्हणीयमनर्हणीयाश्च परेऽस्य लोकाः ॥ २२ ॥ चौर्येण यत्प्राणभृतां परत्र दुःखं तदावेदितमप्रमेयम् । प्रत्यक्षमेवैहिकमस्ति सर्वं शूलाधिरोपप्रमुखं जनस्य ॥ २३ ॥ तस्मादयं भोगपथो न पथ्यः प्रेक्षावतामिन्द्रियदस्युदुष्टः । अनेन जन्तुर्विचरन्ननन्तदुःखाटवीपर्यटनं करोति ॥ २४ ॥ सेव्यः सतां तत्खलु धर्ममार्गः खर्गाय यः प्राञ्जल एवं याति । आकर्णयध्वं यदि कौतुकं वो ममैव जन्मान्तरधर्मशक्तिम् ॥ २५ ॥ विन्ध्यो गिरिस्तिष्ठति भारतेऽस्मिन्वनान्तपुष्पायिततारकौघः । दिग्वारणानां रणवारणार्थमिव स्थितो यः प्रतिभाति मध्ये ॥ २६ ॥ वज्राभिघातावसरे गिरीणां प्रदत्तकुक्षिस्थिति (मैन्मृग) वर्गमांसैः । गुहागृहेष्वस्य वसामि पूर्वमज्ञातशीतातपवृत्तिकष्टः ॥ २७ ॥ मयूरबर्हैः कृतकेशबन्धः सबाणबाणासनवामपाणिः । सोऽहं कदाचिद्दुत कृष्णसारपृष्ठानुसारी दिवस नयामि ॥ २८ ॥ पदप्रतिच्छन्द विलोकनेन क्वचिन्मदा मोदवनानिलेन । विभाविताध्वा गहनान्तरेषु भ्रमामि सामोद्भवमांसलुब्धः ॥ २९ ॥
८१
१. ‘भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ॥ रत्यादौ च'. २. निरयः, निःखता च. ३. मूलपुस्तकेऽधिकं पतितम्.

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124