Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 73
________________ ११ सर्गः] नेमिनिर्वाणम् । पुष्पोन्मर्दामोदसंस्कारहारी यस्मिन्मन्दः सर्वथाभूत्समीरः ॥ २४ ॥ तर्केष्वेवाश्रावि नाम च्छलानां पक्षिष्वेवोच्चाटनं यत्र सुस्थे । यस्मिन्मुक्त्वा शब्दविद्यां विकारो नो वर्णानां नैव नाशोऽपि जातः॥२५॥ पौरस्त्रीभिश्चन्द्रशालागवाक्षप्रक्षिप्ताक्षिप्रान्तलक्ष्यीकृताङ्गः । द्वारोपान्ताबद्धगन्धद्विपेन्द्रं स प्रासादं भूपतेराससाद ॥ २६ ॥ रक्षालक्ष्यं प्रोल्लसन्नीलकण्ठं प्राप्तं शोभां चारुचन्द्रोदयेन । आबिभ्राणं पार्वतीमुन्नतिं च प्रान्तप्रेडद्योमसिन्धुं यथेशम् ॥ २७॥ शौर्योदायैश्वर्यधुर्यान्नरेन्द्र श्लोकान्द्वारे बन्दिवृन्दैरधीतान् । विस्तीर्णत्वादुत्थितेनैव कामं प्रत्यारावेणोच्चकैरुच्चरन्तम् ॥ २८ ॥ कर्तुं सेवामङ्गणे संगतानां सामन्तानामातपत्रैः प्रफुल्लैः। । पद्माकारैः पद्मवासाविलासस्थानच्छायामाश्रयन्तं समन्तात् ॥ २९॥ भूभृत्कान्ताकेशसंस्कारधूमस्तोमश्यामैरिन्द्रनीलांशुजालैः । जालोद्गीर्णैः शृङ्गलमाम्बुवाहच्छेदभ्रान्ति भावयन्तं जनस्य ॥ ३०॥ दानाम्भोभिर्यामसामोद्भवानां भूयोभूयः संभृतास्तोकपङ्कम् । शश्वल्लीलासंचरद्वारनारीमञ्जीराणां भांकृतैः क्लुप्तशोभम् ॥ ३१ ॥ धुरेश्वेर्हषमाणैः सहर्ष पूर्वाख्यातं द्वारपालैरिवाथ । अभ्युत्तस्थौ स्यन्दनादुत्तरन्तं हन्तारं तं दानवानां नरेन्द्रः ॥ ३२ ॥ भूषारत्नश्रेणिरश्मिप्ररोहै राकृष्टौ स्नेहसूत्रैरिवैतौ । खैस्तेजोभिः पर्वणीव स्फुरन्तो चन्द्रादित्यौ गाढमाश्लिष्यतः स्म ॥३३॥ १. 'प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभासच्छल जाति-निग्रहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगमः।' 'अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं प्रकल्प्य दूषणं छलम् ।' इति तार्किकाणां मतम्. २. रक्षणेन पालनेन च. ३. नीलः कण्ठः, नीलकण्ठो मयूरश्च.

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124