Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 71
________________ ११ सर्गः] नेमिनिर्वाणम् । तं दृष्ट्वासौ भाग्यसौभाग्यवन्तं सूतश्लोकाख्यातवृत्तान्ववायम् । भिन्ना बाणैः पञ्चबाणस्य गाढं प्रत्यावृत्ता वेश्मलमाहेव ॥ २ ॥ शीतैः शीतैश्चन्दनायैरुपायैर्दिग्धोद्दाहं गाहमाना सुगात्री । सा निश्वासोत्कम्पिमुक्ताकलापा निद्रामुद्रां नोपलेभे निशायाम् ॥ ३॥ शून्यखान्ता सा वयस्यासु कान्ताः कुर्वाणासु प्रेमपूर्वाः प्रवृत्तीः । मूर्ध्नः कम्पेनोत्तरं तारनेत्रा चके यद्वा चारुणा हुंकृतेन ॥ ४ ॥ नक्तं नक्तं चन्द्रसंदर्शनेन प्राणेषूर्ध्वप्रस्थितेषु प्रकामम् । वेगादागादक्षिणी मीलयन्ती मूर्छा तस्याः पक्ष्मलाक्ष्याः सखीव ॥५॥ सा सर्वाङ्गं चन्दनेनोपलिप्त्वा निक्षिप्ताङ्गी पुष्पतूलीतलेषु ।। दाहोद्रेकादाकुलत्वं व्रजन्ती बाष्पम्लानाः खाः सखीरप्यकार्षीत् ॥६॥ स्मृत्वा स्मृत्वा नेमिमुद्गातुकामा कामोद्रेकाद्वाद्यविद्याप्रगल्भा । संकूजन्त्याः केवलं नो विपञ्च्याश्चक्रे बाला मूर्च्छनामात्मनोऽपि ॥७॥ चान्द्रं बिम्बं वृत्तवयाश्मकल्पं व्यालीवासीद्भीषणा पुष्पमाला । चित्याकल्पं पुष्पतल्पं च तस्यास्तस्मिन्नेवाबद्धसंबद्धबुद्धेः ॥ ८॥ इन्दोर्दीत्या दत्तदाहातिरेका यद्यच्छु_ तत्र तत्रापरक्ता । सा कर्पूरं दन्तजं कर्णपूरं हारं हासं चेति सर्व व्यहासीत् ॥ ९॥ नेमेाल्यातिकमात्कामरम्यां दृष्ट्वावस्था कारयिष्यन्विवाहम् । रूपख्यातां याचितुं यादवेशस्तामेवाथ प्राहिणोच्चक्रपाणिम् ॥ १०॥ लब्धादेशः केशवः सद्य एव खेनोन्माद्यत्केतुना स्यन्दनेन । रम्यं हम्रुग्रसेनस्य राज्ञः स्कन्धावार प्रापदप्राप्तखेदः ॥ ११ ॥ आदावैन्द्रं पत्तनं कुर्वतेव प्राप्ताभ्यासोत्कृष्टशिल्पक्रियेण । सर्वाकारं सारसारैः प्रकारैर्धात्रा धात्र्यां निर्मितं विस्तरेण ॥ १२ ॥ १. उपचितापि उत्कृष्टमधिकं दाहं गाहमाना व्यश्नुवाना.

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124