Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
७०
काव्यमाला।
व्याघातेन करयोर्भूमिभर्ता बाह्वोर्मध्ये माधवस्योग्रसेनः । पाथोराशेर्मन्थने मन्दरादिमन्थीभूतः प्रांशुराभासतेव ॥ ३४ ॥ हर्षादले गच्छता तेन राज्ञा निर्दिष्टाध्वा साधुसंपादिताः । स्थानस्थानस्थापितवर्णकुम्भं भक्तिप्रीतः प्राविशद्वेश्म विष्णुः ॥ ३५॥ कृष्णाक्रान्तस्यासनस्योपकण्ठे पीठं हैमं भूमिपालो विशालम् । प्रत्यासन्नप्रस्थलीनाम्बुवाहं मेरोः शृङ्गं केशरीवारुरोह ॥ ३६॥ विष्णोईप्तानेकदैत्यस्य जिष्णोदृष्ट्वाकस्मादागमं विस्मितात्मा । मन्द्रध्वानः खागतप्रश्नपूर्व पृथ्वीनाथः सोऽथ वक्तुं प्रवृत्तः ॥ ३७ ॥ निर्णीतं प्राग्जन्मनि खस्य पुण्यं लब्धाः सर्वेऽप्युत्सवास्तुल्यकालम् । यत्त्वं प्राप्तः पुण्डरीकाक्ष साक्षादातिथ्यं मे धाम्नि धाम्नां निवेशः ॥३८॥ युष्मत्पादक्षोदपातेन पूतं संजातं मे मन्दिरं तीर्थमद्य । अद्यात्मानं मान्य मन्ये प्रमोदादध्यासीनं सत्यमैन्द्रीमवस्थाम् ॥ ३९॥ अद्य श्रीमानद्य राजाहमेव क्षत्रश्रेणीमाननीयोऽहमद्य । साफल्यं मे संप्रति प्राप्तवन्तः कंसाराते धर्मकर्मानुबन्धाः ॥ ४०॥ कंसादीनां दानवानां विनाशाद्दत्तं लोकस्याभयं हि त्वयैव । लक्ष्म्याः प्राणाधीश्वरस्त्वं तवातः कार्य नान्यापेक्ष्यमीक्षे तथापि ॥४१॥ अत्राकस्मादागमस्ते महान्तं हेतुं किं(क)चिद्वक्त्यवन्ध्यप्रवृत्तेः । भूयोऽल्पं वा नानुद्दिश्य कार्यं कुर्यात्कुत्रापि प्रवृत्तिं सचेताः॥१२॥
(युग्मम्) स्नेहादित्थं भाषमाणं मनीषी दैत्यद्वेषी तोषपोषं दधानः। पृथ्वीनाथं प्रत्यवोचद्विसर्पद्दन्तज्योतिद्योतितास्थानगर्भः ॥ ४३ ॥ वंशो यस्याशेषवंशावतंसः शुद्धा बुद्धिर्यस्य यस्यास्ति शक्तिः । यस्यौदार्य यस्य धैर्य स एव प्रायो भूपः प्रश्रयेणाभिधत्ते ॥ १४ ॥

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124