Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
८ सर्गः]
नेमिनिर्वाणम् । * उपाचीयत संतापो नाहीयत मृगीदृशः ॥ ३९॥
दत्तातपत्रा कान्तेन काचिन्नाम्नान्ययोषितः ।.... नाससाद तथा छायां तत्सपत्नी यथोन्मदा ॥ ४० ॥हृतप्रसूनसर्वखं वनिताभिरथो वनम् । रोदितीव तदा किंचित्कणन्मधुकरी गिरा ॥ ४१ ।। साक्षादिव स्मराक्षाभिः प्रेयसीभिः समं नृपाः । तेऽथ कर्तुं जलक्रीडां जग्मुः श्रान्ता जलाशयम् ॥ ४२ ॥ सहासपुण्डरीकास्यं सालापं पक्षिकूजितैः। नृपमैत्र्या धृतानन्दं स्थाने जलमजायत ॥ १३ ॥ निर्मले नितरां नीरे नारीणां प्रतिबिम्बितैः । । कल्लोललोलैः खेलन्त्यो जलदेव्योऽनुचक्रिरे ॥ ४४ ॥ पुरःसरैः पुरोपास्तरसत्त्वेषु वारिषु। सुभ्रवः सभयोत्कोपं शनरैन्तः पदं व्यधुः ॥ ४५ ॥ राजदारांस्तरङ्गाग्रहस्तैरालिङ्गय बिभ्रतः । नदस्य सहसोड्डीनाः प्राणा इव विहंगमाः ॥ ४६॥ जितपद्मा मुखैय॑स्तवीचिस्त्रिवलिशोभया। सरसी क्षालयामास पादान्पक्ष्मलचक्षुषाम् ॥ १७ ॥ पयोमध्ये पुरन्ध्रीणां निःशब्दैनूपुरैः स्थितम् । .. सदाचरणलीनानां मौनं श्रेयो जडान्तरे ॥ ४८ ॥ हृताम्भोजवनं दूरवित्रासितविहंगमम् । स्त्रीभ्यः क्रुद्धमिवाराजदङ्गरागारुणं पयः ॥ ४९ ॥ ..,
नितम्बैराहतः क्षोभं प्राप्य वीचिकरैश्चलैः । ... १. तिरस्कृततरङ्गा.

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124