Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
नेमिनिर्वाणम् ।
इत्थं खसारथिगिरा गिरिराजशोभां प्रत्यर्पितेक्षणयुगो युगदीर्घबाहुः । सान्द्रद्रुमावलितले कुशलैः प्रक्लृप्त
मार्योऽथ पट्टपटमन्दिरमध्युवास ॥ ५५ ॥ .
८ सर्गः]
इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पर्वतवर्णनो नाम सप्तमः सर्गः ।
अष्टमः सर्गः ।
अथ क्रीडागिरौ तत्र विचित्रतरुसंततौ । चेलर्वनविहाराय माधवाः सावरोधनाः ॥ १ ॥ नूपुरध्वनिभिः स्त्रीणां (वि) जिहीर्षूणां प्रबोधितः । वनेषु व्याकुलं कं न चक्रे कन्दर्पकेसरी ॥ २ ॥ पदं विन्यस्य हृदये भीरुभिर्गुणसंयुताः । चित्रं यादववीरास्ते निन्यिरे सममात्मना ॥ ३ ॥ अन्योन्यवदनाम्भोजन्यस्तनेत्राणि काननम् । व्रजन्ति मिथुनान्यापुः स्खलितानि पदे पदे ॥ ४ ॥ द्विरेफमण्डलं दृप्ताञ्शासितुं तरुणान्वने । कन्दर्पसार्वभौमस्य भ्रमच्चक्रमिवाबभौ ॥ ५ ॥ वायुना विनयेनेव नोदिताः श्रथबन्धनैः । महीरुहो महीशेभ्यः पुष्पैरर्घमिवादधुः ॥ ६ ॥ चलत्पद्मदलोद्दामदर्शनं मैदनाकुलम् । विमोद्भासिनीं बिश्रर्द्धनामलकमण्डलीम् ॥ ७ ॥ ः
४९
१. दर्शनं दृष्टिः, अवलोकनं च. २. मदनो वृक्षविशेषः, कामश्च० ३. विभ्रमः पक्षिण भ्रमणम्, विलासश्च. ४. घनानामामलकानां मण्डलीम्, घनाम् + अलकमण्डलीमू
४

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124