Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 50
________________ ४६ काव्यमाला | जलोर सिस्थपद्मपत्रकञ्चकं वपू रसाकुलं वहत्यसौ स्फुरत्सितद्विजम् । अशोकमालिनी नदी यथा वधूर्वरा लसद्रुणौघलोहितांशुकावृतान्वगम् ॥ ३८ ॥ `अत्र नित्यस्फुटत्पुष्पलीलातरौ किन्नरद्वन्द्वसंगीतरम्ये गिरौ । काननान्यागता का न दिव्या वधूः स्रग्विणी जायते जातचेतोभवा ॥ भूतनिकायशुभप्रद मेरुगिरिसनाभौ काननराजिभिरत्र हि मन्मथशरमाला । शश्वदुदीरित कोरकवीथिभिरुरुदेव प्रेमणि संम्रियतेऽलिसुपिच्छनिकरकाया ॥ ४० ॥ अच्युतं विलसन्मणिचक्रकः काननावलिभासुरविग्रहः । रोचिषा हरितेन महानसौ लोकनाथ विडम्बयते नगः ॥ ४१ ॥ इह वसति विपुलगुणमणिरवनौ विजलजलपटलधरधवलतनौ । सततसरिदनुकृतसु विकटजटे धरणिभृति गिरिश इव शशिकलिका ॥ ४२ ॥ आरुह्य शैलेऽत्र निःशेषघातौ तत्त्वज्ञ कीर्तिं तवाभाषमाणा । बध्नाति गीतं लयग्राहिरागं 'देवी न का निर्मितानेकभङ्गम् ॥ ४३ ॥ शिवाश्लिष्टकायः परित्यक्तमायः । अयं सोमराजी क्षपायां नगेशः ॥ ४४ ॥ मत्तेजक्षतजोक्षिताग्रनखरन्यासेन लक्ष्मीमसौ जत्वारोपकृतामिवेह दधती नि:शेषभूभृद्वसौ । १. विध्वङ्कमालाया नामान्तरं भवेत्.

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124