Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
७ सर्गः]
नेमिनिर्वाणम् । इह परिविद्धा सुमदनबाणैः कुसुमविचित्रा तरुवरवीथी। नवमधुमत्तं मधुपनिकायं न खलु बिभर्ति प्रियमिव नेयम् ॥ २७ ॥ नरवरेह रतिगेहसंनिभं जलदजालकनिभाश्मसुन्दरम् । इदमुपेत्य तटमुर्वशी कथां वितनुते सह सुरैः प्रियंवदाम् ॥ २८ ॥ मोहोन्मुक्तावत्र सद्वृक्षजातौ गौरीतातोत्तुङ्गशृङ्गे नगेशे । वानप्रस्थप्राणवृत्त्यै भविष्णुः शालिन्येषा सौरिणी सर्वदैव ॥ २९ ॥ भस्मरजःपरिकल्पितभक्तिकभद्रगजेन्द्र इवायमसंनिभ । भाति पुमानिव निर्मलमौक्तिमदाम दधत्सरिदावलिभिननु ॥ ३० ॥ नवमधुपद्वयविभ्रमसजं यदुवर सौरभराजि तवेदम् । प्रतिनदि तामरसं मुखरागं कलयति चारुदलाधरलेखम् ॥ ३१ ॥ भव्यजनानां विरचितयत्न प्रौशुतटोर्वीस्थलकमलेषु । गौरवसीम्नि क्रियत इहोइँः प्रत्यवबोधो दिनकरपादैः ॥ ३२ ॥ समकाञ्चनलोष्टमनुन्मनसं सकलेन्द्रियनिग्रहबद्धरसम् । जिन तोटकमागमनस्य भवे शिरसैष बिभर्ति तपखिगणम् ॥ ३३ ॥ नलिननयननिर्गामिनिर्झरोधप्रतिमरुचिभिरह्नां क्षयेषु नूनम् । ब्रजति बहुलतामीश चन्द्रिका प्रतिमितमणिसानूत्थरश्मिपूगैः ॥३४॥ जनस्य चेतो भवविकारमुद्धतं समर्पयन्ती मधुरकेलिनादजम् । गजेन्द्रगामिनिह हि मञ्जुभाषिणी पिकी सदानित्यसहकारकोरके ॥३५ मार्तण्डारिस्या(श्या)मलसत्काम्बुदजातौ शैलाधीशे निर्मलनानागुणकाय । सद्यः पुष्पामोदगुणानन्दितभृङ्गं किं किं नास्मिन्मत्तमयूरं वनमीश॥३६॥ सरसप्रभञ्जनधुता पतन्निजप्रसवोद्भवेन रजसा तनीयसा । अलिनन्दिनीयमनपेक्षितक्षणा जगदीश वासयति पाटला नगम् ॥३७॥
१. शालियुक्ता, छन्दश्च. २. स्वल्पनदी. ३. सान्द्रपदस्यैव छन्दसो नामान्तरं भवेत्. 'सान्द्रपदं स्याद्भतनगलैश्च' इति छन्दोमञ्जरीपरिशिष्टम्.

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124