Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 43
________________ ६ सर्गः] नेमिनिर्वाणम् । वहति शैत्यममन्दगतिश्च खे विरहिदेहविदारणदारुणः। कुसुमचापनृपस्य जगजये विधुरितो धुरि तोमरतां ययौ ॥ २४ ॥ अमरधोरणिदर्शिततोरणैर्मधुमहोत्सववेश्मतुलां गतैः । प्रणयिनः प्रमदासु वितेनिरे कुरवकैरवकैतवमानसाः ॥ २५ ॥ निजकलत्रकुचाननमण्डलस्मृतिभवस्मरसंज्वरमध्वगैः। समभवन्सरितः पथि दुस्तराः सरसकोकसुकोकनदश्रियः ॥ २६ ॥ कुसुमबाणसितातपवारणाद्विचिकिलात्सुरभित्वजयश्रियम् । किमपि नो कुसुमेषु समाददे विदलितादलितानमनोहृतः ॥.२७ ॥ गिरिषु कन्दरकिन्नरकामिनीजनितगीतरवश्रवणादभूत् । .. हरिणधोरणिरुन्मदमानसा धृतिमिता तिमितायतलोचना ॥ २८ ॥ विशदचन्द्ररुचः स्फुटचम्पकप्रकरचारुदिशो मधुवासराः। ... विदधुरुन्मनसं न कमुत्कटस्मरबला खलालसकोकिलाः ॥ २९॥ मुहुरुदस्तपतद्वलयावलिः प्रवसता रमणेन तनुभृशम् । । अभिललाष समागममङ्गना न सह का सहकारविलोकिनी ॥ ३०॥ किशलयैः कुसुमैश्च निरन्तरैः प्रतिदिगन्तमशोकमहीरुहः । परिवृतः सहसा कमलेक्षणा क्रमहतो महतोरणसंनिभैः ॥ ३१ ॥ उपहृतैः स्वयमग्रिमसल्लकी किशलयप्रमुखैरनु निन्यिरे। अनुनदीतटमुत्कटमन्मथैर्द्विरदनैरँदनैर्निजवल्लभाः ॥ ३२ ॥ . शशिनि कौसुमतल्पतले जलेऽप्यनुपशान्तवपुर्दवथुव्यथा । अरतिमिष्टतमेन वधूश्चिरं विरहिता रहितारपिकीरवे ॥ ३३ ॥ - अनुनयन हृदः प्रमदामदं रहयति स्म मनागपि या पुरा । खयमगामि मधौ प्रियर्सनिधाविह तया हतया मदनेषुभिः ॥ ३४॥ १. दम्भरहितमानसाः, २. उत्सवतोरण. ३. अदनैर्भोज्यैः. -

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124