Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
३४
'काव्यमाला । मुखानि कुर्वल्ललितालकान्यलं तरङ्गिणीतीरसरोरुहानिलः । सुखाकरस्पर्शनिमीलितेक्षणाः क्षणं सिषेवेऽप्सरसो रसादिव ॥ १५॥ लुलबृहच्चामरपुच्छमार्जिताः प्रदत्तपुष्पप्रकरा लताकुलैः । नभश्चराणां कनकोपलोज्ज्वला निवासयोग्या नितरामभुर्भुवः ॥ ४६॥ वनेचरैर्वारिचरैश्च वाहनैर्दिवौकसः कानननिर्झराकुले । गिरौ समुन्मीलितकेलिभिश्चिरात्खजन्मभूवाससुखानि भेजिरे ॥ ४७ ।। अचिन्त्यचिन्तामणिकुट्टिमोदराः प्रविश्य हैमीः कुतुकेन कन्दराः। सुपर्वयुग्मानि मनःसु मेनिरे विमानवासव्यसनेन वञ्चनाम् ।।.४८॥ उपात्तनीलद्युतिरत्नराजिभिर्विजम्भमाणोज्ज्वलशैवलभ्रमैः। . निर्वातनिष्कम्पसरःसमीहया मुहुर्मरालैः परिरभ्य रेचिताम् ॥ १९ ॥ अथास्य शृङ्गे सुरसिन्धुनिझरप्रपातझात्कारिणि कारणे मुदः । नखाग्रभागोल्लिखितेन्दुपाण्डुरश्रियं हरिः पाण्डुशिलामुपाययौ ॥५०॥
तमीशमुत्तार्य युवार्यमप्रभं पुरंदरः कुञ्जरकन्धराभुवः । न्यवीविशदनमृगारिविष्टरे नयार्जितं पात्र इवार्थमुत्तमः ॥ ५१ ।। अरोचतानेन विनीलरोचिषा निषेदुषा रत्नमयं तदासनम् । समुन्नमन्नूतनमेघमण्डलं तटं बृहद्रोहणभूभृतो यथा ॥ ५२ ॥ विवखता श्वेतरुचा सुमेरुणा मिथः समेत्येव निवेशिताकृति । सरत्नकुम्भं सितमुष्णवारणं सहेमदण्डं तदुपर्यराजत ॥ ५३ ॥ जिनाभिषेकाय पयःपयोनिधेः पयः समाहर्तुममर्त्यमण्डली । गृहीतसत्काञ्चनकुम्भशोमिनी ततान भक्त्या सहपङ्क्तिमायताम् ॥ ५४॥ पराङ्मुखारिक्ततयाभिगामिनः प्रभो तत्वेन करात्करे सुरैः ।
१. क्षीरसागरात्.

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124