Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला ।
पञ्चमः सर्गः ।
प्रविश्य शच्या शुचि सूतिकागृहं समर्प्य मायामयमन्यमीदृशम् । प्रभुः कराभ्यां जगृहेऽथ मातृतः कृतप्रणामाय वराय चार्पितः ॥ १ ॥ बिडौजसः पाणितलेऽरुणाकृतौ स कज्जलश्यामलकान्तिराबभौ । प्रतानमाशोकमिवातिकोमलं समाश्रितो - बालतमालपल्लवः ॥ २ ॥ तमङ्कपल्यङ्कशयं समुद्वहन्नहर्निशं स्तोत्रपवित्रिताननः । सुमेरुमूर्धन्यभिषेक्तमुच्चकैश्च चाल दन्तावलमास्थितो हरिः ॥ ३ ॥ पुरंदरेच्छासम कालम ग्रतस्ततः प्रभोरस्य किलाप्सरोजनैः । अनृत्यतैरावतदन्तमण्डलप्ररूढपङ्केरुहपत्र संततौ ॥ ४ ॥ कलङ्कनिर्मुक्तममुक्ततेजसं पराभवस्याविषयं तमोभुवः । प्रणेमुरेनं कतमे न बालकं निशीथिनीनाथमिवोदितं नवम् ॥ ५ ॥ तमङ्कमारोप्य पतिं पुरंदरः प्रमोद विस्तारितभूरिलोचनः । बभार शोभां स्मितपुष्पसंपदो निलीनभृङ्गप्रकरस्य भूरुहः || ६ || सितातपत्रं धनदेन चादधे प्रभोरमुष्योपरि चारुमण्डलम् । शशी क्षयव्याधिविमुक्तये ध्रुवं ततान भक्ति रविरश्मिवारणात् ॥ ७ ॥ चिराय जीवेति जयेति नन्द चेत्यजस्रम | शी ः शतगर्भितैर्मुखैः । समस्तमाङ्गल्यविधानतत्परास्तमन्वयुर्योमनि सप्त मातरः ॥ ८ ॥ मुहुर्मुहुर्यच्चलकर्ण चामरैरवीजयत्तं निजपृष्ठवर्तिनम् । बभूव मन्येऽभ्रमुवल्लभस्तदा खजातिमर्ता सुकृतेन तेन सः ॥ ९ ॥ तडिल्लताभिर्वितताभिरञ्चिताः सुवर्णवेत्रद्युतिभिः पयोभृतः ।
भुनन्तो दिवि तस्य दण्डिनः पुरः सरोत्सारणतत्परा इव ॥ १० ॥ अलिः प्रसूनं प्रसवादिव व्रजन्विशेषनिष्ठः पुरुषं पुमन्तरात् । बभूव मन्दार इव स्थिरश्चिरादनुत्तरे तत्र गुणैः प्रभुध्वनिः ॥ ११ ॥ विकखरास्तस्य शरीररश्मयः समन्ततः संततहृद्यदर्शनाः ।
३०

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124