Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
२ सर्गः]
नैमिनिर्वाणम् ।
११
हृतां जवादपहृतदैत्यजीवितः पुरूरवाः किमु न समानयन्नृपः ॥ १४ ॥ बिभर्ति यः शिखरनिवेशसुस्थितां नभःसदां पदममरावतीं पुरीम् । सुराचलं कलयति तं वसुंधरा धृता सती नरपतिबाहुविक्रमैः ॥ १५ ॥ वसुंधराधिपतिममर्त्यजातितो विलक्षणं न खलु पुराविदो विदुः । अमानवैः कलिततनुः पराक्रमैर्विभिद्यते नरवपुषा स केवलम् ॥ १६ ॥ तमश्वये महति निमज्जतः सतो जनस्य सत्पथपरिदर्शनं दिशन् । दिगन्तरप्रथितरथाश्वसंचरः प्रभाकरो भवति नरेश्वरः स्फुटम् ॥ १७ ॥ दधद्धनुर्धनरवराजितं कृती कृतार्थयञ्जनमिह कामवृष्टिभिः । परिक्षतक्षितिघरपक्षसंततिः पुरंदरात्किमपि न हीयते नृपः ॥ १८ ॥ यदाज्ञया स्खलितमिदं न लङ्घते निजं निजं जगदवधिं कदाचन । तयोः समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः ॥ १९ ॥ निरागसाममृतसमानसंगमः कृतैनसां प्रकटितदाहडम्बरः । हुताशनः क्षणमधिवासितो यथा तथा नृपः सहजगुणेन वर्तते ॥ २० ॥ चतुर्दिगस्खलितजवप्रचारिणं विना न यं प्रभवति जीवितुं जगत् । स भूपतिः कृतशुचिमित्र संगतिर्महाबलः कथय कथं न कथ्यते ॥ २१ ॥ वनीपकानभिलषितेन योजयन्ननेकधा विरचितकोशसंचयः । नराधिपः कथमिव नाभिधेयतां प्रपद्यते धनदधनेश संज्ञयोः ॥ २२ ॥ वचोऽथवा प्रकृतिवशादनुद्धतं महात्मनामलघुतरक्रियाकृते । महीरुहामिव कुसुमं महीयसे प्रकल्पते प्रतनु फलाय निश्चितम् ॥ २३ ॥ भवादृशामकुशविभावसद्मनामियं च मे चरितकथासु धृष्टता । तदस्मदागमननिमित्तमुत्तम क्षमाभृतामवहितमानसः शृणु ॥ २४ ॥ शेरद्दलव्यपगतपञ्चलक्षकाः समा ययुर्नमिजिनर | जतीर्थतः ।
१. शरद्दन हायनार्धेन षण्मासेन.

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124