Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 22
________________ १८ : कार्व्यमाला | लोलैर्मदार्द्धनपरागपरीतकायैः । तिम्मधुतेरुदयशैलतटं तुरनै राक्रम्यते सरभसैः कमलं च भृङ्गैः ॥ १४ ॥ संध्यागमे तततमोमृगनाभिपकेर्नक्तं च चन्द्ररुचिचन्दनसंचयेन | यच्चर्चितं तदधुना भुवनं नवीनभाखत्करौ घघुसृणैरुपलिप्यते स्म ॥ १५ ॥ मनां तमः प्रसरनिकायमध्याद्वामुद्धरन्सपदि पर्वततुङ्गशृङ्गाम् । प्राप्योदयं नयति सार्थकतां खकीयमह्नां पतिः करसहस्रमसावखिन्नः ॥ १६ ॥ देव्याः श्रियः सकलविभ्रमसद्मपद्म " मास्थाय पिङ्गल परागपटावृताङ्गः । वर्णेन केवलमलिप्रकरः प्रभाते नो कार्ण्यमाकलयति क्रियया च कामम् ॥ १७ ॥ अङ्गेन तुङ्गकुचकुम्भभृता विलोल - वेणीकरेण निनदद्वलयान्दुकेन । गोप्यो वहन्त्य इव काम गजावतारं मध्नन्ति गोरसमसीम गभीरघोषम् ॥ १८ ॥ तापः प्रियस्य विरहे निशि योऽङ्गजन्मा जातस्तमहि कलितेव हिया रथाङ्गी । न्यासीकरोति निभृतं कुलटाङ्गनाना मालम्बनं भवति वा विपदि खजातिः ॥ १९ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124