Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
३ सर्गः ]
नेमिनिर्वाणम् ।
वैमानिकैः सततसंभृतभूरिभक्तिनगालये शशिमुखीमुखगीतकीर्तिः ॥ ४२ ॥
सद्रत्नराशिरिव भाखर कायकान्तिराक्रान्तकर्मगहनोऽग्निरिव प्रदीप्तः । भावी सुतः स च भविष्यति तावकीनः स्वप्नाः सतां नहि भवन्त्यनपेक्षितार्थाः ॥ ४३ ॥
२३
अथ नृपतिरुपेतहर्षपूरः पुरि परितोऽपि महोत्सवान्विधातुम् । सदसि समुपविश्य सेव्यमानः क्षितिपगणेन स दण्डिनं दिदेश ॥ ४४ ॥ देवः श्रीमाञ्जयन्तः कलितकरितनुस्तद्विमानं जयन्तं मुञ्चन्नर्जेस मासे यमनियमपरः शुक्लपक्षस्य षष्ठ्याम् । नक्षत्रे भूरिभाग्यप्रचयपरिचये चोत्तराषाढनाम्नि
क्षोणीभर्तुः प्रियायास्तदनु किल शुचौ प्राप गर्भेऽवतारम् ||४५ ॥ कामं 'संघटितेष्टकान्तविभवे रोजचुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमकलशे तत्कायदेवालये । तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे मुरनर्तिषुर्जगुरगुर्वैतालिकत्वं पुरः ॥ ४६ ॥ स्वकान्तिजलमण्डलप्रथितबुद्बुद भ्रान्तिभिः सितैरसितरश्मिभिर्बहलशैवलोल्लासिभिः । नभस्तलनिपातिभिर्वसुभिराबभासे भृशं
सरोवरमिवायतं नृपतिनाथहर्म्याजिरम् ॥ ४७ ॥
इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये स्वप्नावलीदर्शनो नाम तृतीयः सर्गः ।
१. संघटितः इष्टस्य कान्तस्य विभवो येन; इष्टकानामन्ते मध्ये वीनां पक्षिणां भव उत्पत्तिर्यत्र. २. राजतां तुलानां भाजनानां कोटिर्यत्रेति देवालयपक्षे.

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124