Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 29
________________ ४ सर्गः] नेमिनिर्वाणम् । यामियेष समये महीपतिस्तत्र पुंसवनकादिकां क्रियाम् । .. तामुपेत्य सह नाकिनां गणैर्वासवेन विहितामुदैवत ॥ ११ ॥ वज्रवहिविरहेण हारिणी तत्र संततमदुर्दिनोदया। रत्नवृष्टिरजनिष्ट मन्दिरे पार्थिवस्य नवमासवर्तिनी ॥ १२ ॥ शुक्लपक्षभवषष्ठवासरे साथ मासि नभसि प्रसर्पति । नन्दनं सकललोकनन्दनं सक्रियेव सुषुवे समीहितम् ॥ १३ ॥ तेन संनिधिगतेन सुन्दरी सद्य एव तलिनोदरी बभौ । वारिवाहशकलेन कज्जलश्यामलेन शशिनः कला यथा ॥ १४ ॥ तस्य जन्मदिवसे दिवौकसां दूरदीपितमहामहे मुहुः । प्राप्य काममपरागतामयं वायुरेव किल मन्दतां गतः ॥ १५ ॥ कल्पवासिगृहनादिघण्टिकादत्तमत्तगजचारसंभ्रमैः । भूरिकेसरिकिशोरकैद्ध्वं ज्योतिषां जगति गर्जितं दधे ॥ १६ ॥ भावनीयभवनेषु संभवन्व्याप विश्वमपि शङ्खनिखनः । जन्तुजातमिव याचितुं तदा पारितोषिकममुष्य जन्मनि ॥ १७ ॥ दूरमुल्लसितपूरहारिणा सागरेण गुरुवीचिबाहुभिः । नृत्यता सफलतामनीयत व्यन्तरामरगृहानकध्वनिः ॥ १८॥ इन्द्रनीलमणिभेदशोभिना कायकान्तिपटलेन वेष्टितः । धर्मरश्मितनयाहूदान्तरस्थायिकालियतुलामुवाह सः ॥ १९॥ विश्वनाथमभिषेक्तुमेष्यतां वीक्षणार्थमिव नाकिनां श्रियः। तुल्यकालमृतवः समारुहन्भूरुहेषु धनपुष्पभारिषु ॥ २० ॥ पुष्पपल्लवफलौघशालिनः सद्य एव वसतिद्रुमास्तदा । .... दिक्प्रचारविनिवर्तिभिर्विभिः काननेषु परिजज्ञिरे चिरात् ॥ २१ ॥ १. रागशून्यतां परागन्यताम्. --

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124