Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
३ सर्गः] नेमिनिर्वाणम् ।
आकर्ण्य गीतमुपजातमदा इवैते ..
धुन्वन्ति संप्रति शिरांसि मुहुः प्रदीपाः ॥ ८॥ व्यक्तागसः परिमलेन कुमुद्वतीनां
यत्पद्मिनीभिरुदितप्रमदं ध्रियन्ते । तं निश्चितं मधुकराः कणितच्छलेन
किंचिद्वशीकरणमन्त्रमुदीरयन्ति ।। ९ ॥ एतत्क्षणं कतिपयस्थिततारतार
मासारधौतगवलद्युतिवायुवम॑ । द्वित्रैस्तुषारपृषतैर्विषयीकृतस्य
शोभां बिभर्ति तरलैनलिनीदलस्य ॥ १०॥ नक्षत्रनाथकरपानविधानलौल्या..... .....
निःशेषरात्रिकृतजागरणाचकोराः । निद्रावशान्मुकुलयन्ति विलोचनानि..
त्वन्नेत्रनिर्जितरुचीनि दिवा हियेव ॥११॥ सूर्योदयस्य समयस्त्वमिहाधुनापि . निद्रासि दासि न ददासि मनः खकृत्ये । इत्यादिकञ्चकिवचस्तव केलिकीराः
प्रज्ञावशादनुवदन्ति मनोज्ञदन्ति ॥ १२ ॥ तेजो जपाकुसुमकान्ति कुमुद्रतीषु ____ विद्योतते निपतितं नवभानवीयम् ।
भर्तुः कलाकुलगृहस्य वियोगदुःखै. निर्दारितादिव हृदो रुधिरप्रवाहः ॥ १३ ॥ भिन्नेन्द्रनीलमणिकान्तिभिरन्तरिक्ष- ..

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124