Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
११
३ सर्गः]
नेमिनिर्वाणम् । फणावलीमरुणमणिप्रभावितां फणाभृता भुजगनिवासमाश्रितम् ॥ ५७ ॥ परस्परव्यतिकरचित्रदर्शनैर्मरीचिभिर्नभसि विसारिभिर्भृशम् । खरक्षणव्यसनितया बिडौजसो धनुर्लतां दधदिव रत्नमण्डलम् ॥ ५८ ॥ हुताशनं परिहृतधूमसंगम प्रसेदुषा ज्वलितमतीव रोचिषा । परिक्षवाक्षिलमलशुद्धसंविदं हृदि स्थितं पुरुषमिवात्मगोचरम् ॥ ५९॥
इति हृदि यदा खमश्रेणीमचिन्तितदर्शनां .. ..
कलयति किल क्षोणीभर्तुः प्रिया प्रियसंक्मा । रजनिविरतिव्याख्यादक्षस्तदा कृतगीतिभिः
सुरयुवतिभिभूयो भूयोऽप्यताड्यत दुन्दुभिः ।। ६०॥ . इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये गर्भशोधनों नाम
___ द्वितीयः सर्गः।
तृतीयः सर्गः। अभ्युल्लसन्नयनवारिरुहस्मितायाः
खानान्तरातिशयदर्शनविस्मितायाः । तस्याः पुरः परिणतार्थपदैवैचोमिः . श्यामा विराममिति काचिदुवाच देवीं ॥१॥ राज्ञा करव्यतिकरे समयावबोधा
न्मन्दीकृते धृतवतापि विशेषरागम् । विसस्तमन्दरुचितारकपुष्पमाल
मेषा नभस्तलिनमुज्झति देवि रात्रिः ॥२॥
१. आकाशशय्याम्.

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124