Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 20
________________ काव्यमाला । ययामिनीलतिकया ललितावलोक- . - मेकं प्रसूनमुररीकृतलक्ष्मभृङ्गम् । तचन्द्रबिम्बकुसुमं स्फुरितप्रभात, वाताहतं पतति पश्चिमशैलमौलेः ॥ ३ ॥ मन्ये मधूनि निशि कैरवपत्रपात्रे पीतानि शीतरुचिना करनालयन्त्रैः । नो चेत्कथं पतति निर्गलितांशुकोऽयं कोकैः सहर्षनिनदैरिव हस्यमानः ॥ ४ ॥ लुप्तं चकोरवयसाममृतान्नसत्रं - छत्रं जगत्रयजितो मदनस्य भनम् । अस्तं प्रयाति हिमधामनि विश्वमान्ये __ भेजे मिदामहह कैरवजीवितव्यम् ॥ ५ ॥ उत्तम्भितभ्रमरपोरणितोरणेषु । जातेषु कण्टकगृहेषु सरोरुहेषु । द्यौः सांप्रतं जगदराजकमित्यवेत्य __ भीतेव गोपयति तारकभूषणानि ॥ ६ ॥ अस्मक्रमेण कतमः कथयात्र लोके नो चञ्चलत्वमधिगच्छति दुर्विदग्धः । इत्युच्चकैः कुपितकालकपोलपालि लीलामियं हरिहयस्य हरिदधाति ।। ७ ।। देवि प्रबोधविधये तव वैबुधीभि रामिर्वधूमिरमितोऽपि विधीयमानम् । १. चन्द्ररहितम्. २. अविरक्तताम्, . -

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124