Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 23
________________ ३ सर्गः] नेमिनिर्वाणम् । आस्कन्दतां प्रतिनिशं ककुभः प्रभाते: प्राभाकरेण महसा सहसार्दितानाम् । भूभृगृहासु समशीलविपत्तयेव । संप्रत्युलूकवयसां तमसां च मैत्री ॥ २० ॥ प्राभातिकं तव पुरः सुरसुन्दरीणा माकर्ण्य गीतमचलश्रवणाञ्चलानाम् । आरभ्यते करटभित्तिषु कुञ्जराणां निर्विघ्नमेव मधुपैर्मदपानगोष्ठी ॥ २१ ॥ . एतत्प्रवालदलकोमलकान्तिजाल__ मार्तण्डमण्डलमदोषतयाभिरामम् । .. लोकान्धकारगरलच्छिदुरप्रभाव. माभाति रत्नमिव कालमहोरगस्य ॥ २२ ॥ खैरं विहृत्य सरसीषु सरोरुहाणा- ... ___ माकम्पनेन परितश्छरितो रजोमिः । भृङ्गावलीमुखरशृङ्खलसूच्यमानो मन्दं मरुञ्चरति चित्तभुवः करीव ॥ २३ ॥ सिद्धि प्रयातमतिदीर्घतरैस्तपोभिः ___ संस्मृत्य मन्त्रमिव यं सहसा जनोऽयम् । विश्लिष्यते कलुषदोषविषेण देवः । . स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २४ ॥ छत्रत्रयं विशदशारदचन्द्रचारु यस्य व्यनक्ति भुवनत्रितयप्रभुत्वम् । । सर्वप्रभावविभवप्रभवप्रभावा-..

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124