Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 13
________________ १ सर्गः] नेमिनिर्वाणम् । उन्मूलयन्यस्तरुयुग्ममुच्चैर्महाबलत्वं जगति प्रपेदे ॥ ७८॥ . गोवर्धनोभृिति येन दोर्ध्यामभ्युद्धृते भूतलमापतन्त्यः। । आरोहणार्थ स्फटिकावनद्धसोपानशोभा सरितो वितेनुः ॥ ७९ ॥ रक्तेन लिप्तः करवज्रपातवान्तेन यः केशिकिशोरकस्य । दावामिधूमः स मया महीन्ध्रज्वालाभिराश्लिष्ट इवावभासे ॥ ८०॥ यशोदयानन्दसमीहयालं प्रवर्धितात्मा विदधद्विभूतिम् । रणे च दाने च विशालशक्तिनिष्कं सतां यः प्रथयांचकार ॥ ८१॥ .. तेनाथ निर्मथितदानवनाथधाम्ना श्रीमांल्लघूकृतमहीतलभूरिभारः। राजा समुद्रविजयः सुतलाभहेतोः ___ किं तन्न यद्तमसौ चिरमाचचार ॥ ८२ ॥ द्विरदकरजलाद्वारमाचारनम्र क्षितिपललितहारस्वस्तिकैः खस्तियुक्तम् । तरलतनयशून्यप्राङ्गणं वीक्षमाणो भवनमवनिनाथः काननं सोऽथ मेने ॥ ८३ ॥ - इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पुत्रचिन्ताभिधानो नाम. प्रथमः सर्गः। द्वितीयः सर्गः। अथैकदा सदसि दिगन्तरागतैरुपासितः क्षितिपतिभिर्महीपतिः।। नभस्तलादवनितलानुसारिणीः सुराजनाः स किल ददर्श विस्मितः॥१॥ निरम्बुदे. नभसि नु विद्युतः क्वचिन्नु तारकाः प्रकटितकान्तयो दिवा । सविस्मयैरिति नितरां जनैर्मुहुर्विलोकिताः पथि पथि बद्धमण्डलैः ॥२॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124