Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 14
________________ काव्यमाला। वितन्वतीर्वियति विराजिमिर्मुखैविभावरी विभुनिकुरुम्बडम्बरम् । विवृण्वतीरिव मणिकिङ्किणीरवं स्मरद्विपं सहचरमात्मनः स्फुटम् ॥ ३॥ सुरद्रुमप्रसवसमूहशेखराण्युपर्युपर्यलिवलयैर्विसर्पिभिः। परिस्फुरन्मरकतरत्ननिर्मितैर्विराजिता इव नवधर्मवारणैः ॥ ४॥ समन्मथं प्रथितभुजावलम्बनैर्दिनेश्वरैः खयमिव रत्नकङ्कणैः । मुखप्रभापटलजलभ्रमायितैः कृतश्रियः कनकमयैश्च कुण्डलैः ॥ ५॥ कुचस्थलीनिबिडनितम्बमण्डलीभरादिव त्वरितमधश्चरिष्णवः । । विभूतिभिर्विरचितविस्मयां तदा] क्षणेन ताः क्षितिपसभामवातरन् ॥६॥ उपेत्य च क्षितिपसमीपमुज्ज्वलद्विजप्रभापटपिहितक्षताधरा । . समुद्यतैः कियदपि दक्षिणैः करैर्जयेति ताः सममुदचीचरन्वचः ।। ७ ॥ महीपतेरनुपमरूपसंपदा सविस्मया इव विनिमेषलोचनाः । सिषेविरे सरभसकिंकरार्पितान्यनुक्रमं कनकमयासनानि ताः ॥ ८॥ अथोच्चकैरमरमहीध्रकन्दरां निनादयन्हरिरिव रत्नसंसदम् । गभीरया गुरुरवनिर्भृतां गिरा नभश्चरीनिकरमसावभाषत ॥ ९॥ समीहया सह भवदिष्टसंपदा पुरंदरादभयमुपेयुषां सदा । नभःसदां न खलु नृपैः प्रयोजनं प्रतन्यते किमपि कदापि यद्यपि ॥१०॥ विधीयतां किमिति तथापि जल्पते भवादृशे सदनमुपागते जने । प्रयोजनं खमिदमहो यदर्थ्यते निदेशनाधिगमनिमित्तमुत्तमः ॥११॥ नरेश्वरे गिरमिति गर्जिगौरवामुदीरयत्युदयपरम्परास्पदे । गरीयसी युवतिषु तासु जल्पितुं प्रचक्रमे कमलनिकेतवासिनी ॥ १२॥ न युज्यते नरवर वक्तुमीदृशं वचस्तव त्रिदशकलाशरीरिणः । महीपतिर्दशमुखदारणादिवो भयज्वरं किमु न जहार राघवः ॥ १३ ॥ दिवस्पतेर्विजययशःपताकिकां किलोवंशीमसुरवरेण केशिना ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124