Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
। काव्यमाल।
शलाकयोन्मीलयतो विधातुर्मुखाच्युतेवाञ्जनवारिरेखा ॥ १९॥ .. आबद्धनानामणितान्कणद्भिर्विहंगमैः सक्ततरङ्गबाहुन् । शिरोगृहावत्र नदीनदीनसङ्गानपश्यन्मिथुनानि हर्षात् ॥ ५० ॥ दुष्कर्मनिर्माणनियोगदक्षं मृगेक्षणानां च नृणां च नक्तम् । निर्वासयामास निवासरत्नप्रभोद्गमैर्या बहिरन्धकारम् ॥ ५१ ॥ सुभ्रूयुगं चञ्चलनेत्रवाहं यस्यां स्फुरत्कुण्डलचारुचक्रम् । आरुह्य जातस्त्रिजगद्विजेता वधूमुखस्यन्दनमजन्मा ॥ ५२ ।। . . मनो मनोभूरपि मानपात्रं यत्राङ्गनानां मदनो बबाधे । भवन्ति यद्वा मधुबद्धरागाः कृतोपकारेऽपि विकारवन्तः ॥ ५३॥ घनश्रमं मूर्धजधूपधूमस्तोमेषु यस्यां गृहबर्हिणानाम् । अम्भश्युतश्चन्द्रकरैर्निशायां चन्द्राश्ममय्यः सुषुवुः प्रणाल्यः॥५४॥ यत्रेन्दुपादैः सुरमन्दिरेषु लुप्तेषु शुद्धस्फटिकेषु नक्तम् । चक्रे स्फुटं हाटककुम्भकोटिर्नभस्तलाम्भोरुहकोशशङ्काम् ॥ ५५ ॥ निशासु शय्यापरिवर्तलुप्ता कपोलपाली मृगनाभिशोमा । अलुप्तवत्कुण्डलनीलरत्नप्रभाभिराभासत यद्वधूनाम् ॥ ५६ ॥ यमैकवृत्तेधनवाहनस्य प्रचेतसो यत्र धनेश्वरस्य । व्याजेन जाने जयिनो जनस्य वास्तव्यतां नित्यमगुर्दिगीशाः ॥ ५७ ॥ भविष्यतस्तीर्थकरस्य नेमेनिमित्तमत्यन्तमनोहरश्रीः । कृतिः सुराणां ससुरेश्वराणां या प्राप सौरीति ततः प्रसिद्धिम् ॥ ५८॥
१. शोभनं भ्रयुगं यत्र, शोभने ध्रुवौ युगं यत्र । चञ्चले नेत्रे वहतीति, चञ्चलनेत्रे एव वाहावश्वौ यत्र । स्फुरतोः कुण्डलयोश्चारु चक्रं यत्र, स्फुरन्ती कुण्डले एव चारुणी चके यत्र. २. अहिंसादियमपरस्य, यम इत्येका मुख्या वृत्तिः शकिर्यत्र । प्रभूतयानस्य, मेघवाहनस्येन्द्रस्य । प्रकृष्टचित्तस्य, वरुणस्य । धनेश्वरस्य, कुबेरस्य.

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 124