Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 9
________________ १ सर्गः] नेमिनिर्वाणम् । एवंविधां तां निजराजधानी निर्मापयामीति कुतूहलेन । छायाछलादच्छजले पयोधौ प्रचेतसा या लिखितेव रेजे ॥ ३८ ॥ चक्रायमाणैर्मणिकर्णपूरैः पाशप्रकाशैरतिहारहौरैः । श्रूभिश्च चापाकृतिभिर्विरेजुः कामास्त्रशाला इव यत्र बालाः ॥ ३९ ॥ यत्राङ्गनागानवितीर्णकर्णैरनारतं केलिकुरंगयुग्मैः । न खैरकान्तारविहारहेलावियोगदुःखानि विभावितानि ॥ ४०॥ प्राची परित्यज्य नवानुरागामुपेयिवानिन्दुरुदारकान्तिः । उच्चैस्तनी रत्ननिवासभूमिं कान्तां समाश्लिष्यति यत्र नक्तम् ॥ ४१ ॥ प्रकोपकम्पायरबन्धुराभ्यो भयं वधूभ्यस्तरुणेषु यस्याम् । .. कर्पूरकालेयकसौरभाणां प्रभञ्जनः पौरगृहेषु चौरः ॥ ४२ ॥ उत्तुङ्गशृङ्गोत्करकेशरिभ्यो मागाद्भयं नक्तमयं मृगो मे । इतीव यत्र स्फटिकाश्मशालाकरैर्मृगाकः स्थगयांबभूव ॥ ४३ ॥ विलोकयन्यत्र कुतूहलेन लीलावतीनां मुखपङ्कजानि । जज्ञे स्मरः सेयॆरतिप्रयुक्तकर्णोत्पलाघातसुखं चिरेण ॥ ४४ ॥ सुगन्धिनः संनिहिता मुखस्य मिताता विच्छुरिता वधूनाम् । भृङ्गा बभुर्यत्र भृशं प्रसूनसंक्रान्तरेणूत्करकर्बुरा वा ॥ १५॥ उदन्वता नित्यविलोलवीची करोपदिष्टाभिनयक्रियेव । प्रासादचूलानिहितैश्चलद्भिर्ननर्त या केतुभुजैरजस्रम् ॥ ४६॥ यद्धप्रभित्तिः शरदभ्रशुभ्रा भूयश्चकाशे जलधेः सकाशे । समुच्छलद्भिर्विपुलैस्तरङ्गरुन्मीलितेव स्फुटफेनराजिः ॥ १७ ॥ मूर्त्यन्तरेण प्रतिबिम्बनाम्ना रत्नाकरं या खयमाविवेश । भाखन्ति भूयांसि च तादृशानि रत्नानि नो चेत्कथमन्यथास्याम् ॥ १८॥ रेजे दलच्चम्पकचारुभासां यत्राङ्गनानां तनुरोमराजिः ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 124