Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 7
________________ १ सर्गः] नेमिनिर्वाणम् । शशीव विश्वप्रमदैकहेतुर्यः पापचक्रव्यथको बभूव ॥ १६॥ देव्याः श्रियो यस्तनयः प्रसिद्धः श्रीकुन्थुरत्यद्भुतरूपमूर्तिः । विगाहमानोऽपि मनांसि नासीत्कस्यापि तापाय स वः पुनातु ॥ १७ ॥ अराय तस्मै विजितस्मराय नित्यं नमः कर्मविमुक्तिहेतोः । यः श्रीसुमित्रातनयोऽपि भूत्वा रामानुरक्तो न बभूव चित्रन् ॥ १८ ॥ तपःकुठारक्षतकर्मवल्लिमल्लिर्जिनो वः श्रियमातनोतु । कुरोः सुतस्यापि न यस्य जातं दुःशासनत्वं भुवनेश्वरस्य । आते मतिं श्रीमुनिसुव्रताख्यस्त्रिकालविद्वो विदधातु तुष्टः ।। अन्तर्निरुध्यान्न पयःप्रचारं येनात्मदुर्गादरिचक्रमस्तम् ॥ २ ममामि भत्त्या नमिनामधेयं सर्वज्ञमज्ञानतमोनिवृत्त्यै। . खिन्नो भवाध्वभ्रमणेन नूनं यो योगनिद्रामभजजिनेन्द्रः ।। श्रीनेमिनाथस्य जयन्ति कान्तास्ताः कान्तयो यामुनवीचिक: धर्मोपदेशे दशनप्रभाभिः फेनायितं यत्र विसारिणीभिः ॥ ॥ श्रीपार्श्वनाथः स जयत्यजनं यस्मिन्ननेकान्तविधायिहेतौं। खनिग्रहव्यग्रतया स्थितानामेकान्तमन्तन सुखं परेषाम् ॥ २३ ॥ श्रीवीरनाथाय नमः प्रकाममनन्तवीर्यातिशयाय तस्मै । अन्तःस्थमेकानपरिग्रहो यः कामादिचक्र युगपजिगायं ॥ २४ ॥ सा भारती वो विभवाय भूयाद्यदल्लकींगीतरसैन लक्ष्मीः । कराग्रपूते कमले वसन्ती सहानवस्थावतभङ्गमागात् ॥ २५ ॥ - एकः प्रकृत्यां जगतोऽनुकूलः प्रकाशमन्यः प्रतिकूल एवं । अतः सतोऽनाप्यसतोऽनुवृत्तौ विशेषशाली भवति प्रयत्नः ।। २६ ॥ १. पापसमूहस्य, पापिचक्रवाकानां वा. २. सुमित्रा दशरथपनी, अरतीर्थंकरमाता च. ३. रामो दाशरथिः, रामा अबलाः. -

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 124