Book Title: Neminirvanam Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi Publisher: Pandurang Javji View full book textPage 6
________________ काव्यमाला। खस्ति क्रियात्खस्तिकलाञ्छनो नः स्तम्भायमानोरुभुजः सुपार्श्वः । विडम्बयामास विलासवेश्मश्रियं सदा यः करुणातरुण्याः ॥ ७ ॥ चन्द्रप्रभाय प्रभवे त्रिसंध्यं तस्मै नमो विस्मयनीयभासे । यत्पादपद्मौ सविधस्थितेऽपि चन्द्रे विनिद्राद्भुतकान्तियुक्तौ ॥ ८॥ भरिप्रभानिर्जितपुष्पदन्तः करायतिन्यकृतपुष्पदन्तः । त्रिकालसेवागतपुष्पदन्तः श्रेयांसि नो यच्छतु पुष्पदन्तः ॥ ९॥ मूर्धा मुहुश्चम्बितभूतलेन तं शीतलं देवमहं नमामि । यस्मिन्मनोवर्तिनि सर्वतोऽसौ निवर्तते दुर्गतिदुःखतापः ॥ १० ॥ सुवर्णवर्णधुतिरस्तु भूत्यै श्रेयान्विभुर्वो विनताप्रसूतः । उच्चस्तरां यः सुंगति ददानो विष्णोः सदानन्दयति म चेतः ।। ११ ॥ श्रीवासुपूज्यः सं जपारुणो वः श्रेयः क्रियावादशतीर्थनाथः । सद्वृत्तमुक्तावलिमध्यवर्ती यः पद्मरागश्रियमादधाति ।। १२ ।। वन्दामहे पादेसरोजयुग्ममन्तः कृपालोविमलस्य तस्य । यश्चापषष्टया कलितात्यष्टिस्तथापि पार्थस्थितकोलराजः ॥ १३ ॥ ज्योतिर्गणैः संततसेव्यमानमनन्तमाकाशमिव स्तवीमि । सूर्यायते यत्र विभावितानं निशाकरत्याननमण्डलं च ॥ १४ ॥ तं धर्मनामानमहं महेशं भक्त्या भवच्छेदकरं स्मरामि । यः सुव्रताभानुसुतत्वमुच्चैर्ऋतप्रभाभ्यां वदतीव देवः ॥ १५ ॥ शान्ति स क शान्तिजिनः करोतु विभ्राजमानो मृगलाञ्छनेन । ... १. 'पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ' इति हैमः. २. 'पुष्पदन्तस्तु द्रिाग्रे जिनमेदे गणान्तरे' इति हैमः. ३. 'शीतलः शिशिरेऽहति' इति हैम:. ४. श्रेयसस्तीर्थकरस्य माता विनता' इति टिप्पणी. ५. 'विमलोऽईति निर्मले इति हैमः. ६. 'अनन्तस्तीर्थकृद्भिदि । विष्णौ शेषे' इति हैमः:Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 124