Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ प्रोत्कीर्णा वर्णमाला प्रविबुधवृषभैर्देवनद्यास्तटेषु हर्षोत्कर्षप्रकर्षात् तव परमगिरः पावनीः पुष्पवर्णाः । सोद्यानवद्या श्रवणपथमथाऽऽरोप्य हृत्पद्मसत्कं साऽद्याऽपि ध्यानमग्नैर्विशदजलकणेष्वीक्ष्यते तारकासु कम्बुर्जातोऽम्बुराशौ तरलतरजले तुङ्गतरङ्गे प्रादुर्भूता च लक्ष्मीः सुरगिरिमथने चञ्चलाऽतः स्वभावात् । नेमिं नीलाश्मरश्मिप्रवरतनुभृतं धैर्यतोऽब्धि जयन्तं सोदर्यौ संश्रितौ तौ, वरगुणशरणं धीमतां श्रेयसे स्तात् चित्तं मत्तेभमोहः परिमथति विभो ! त्वय्यपि भक्तिसक्त माच्छिन्ते मारचौरो हृदयसदनतो धैर्यरत्नं प्रभो ! मे । क्रोधो रुद्धावबोधो ज्वलयति सततं हृद्वनं भक्ति सिक्त मित्थं हे नाथ ! ज्ञात्वा कुरु मयि करुणां रक्ष रक्षेश ! नेमे ! (वसन्ततिलकावृत्तम्) पञ्चेषुदर्पदलने प्रथितैकवीर्य ! शैवेय ! वेद ! भवतान्मयि सुप्रसन्नः । कामेषुणा मम मनो नहि नाथ ! विद्धं वर्मायते यदि विभोर्वरदः प्रसादः उज्जीवितोऽस्मि भवता भुवनैकमेघ ! धर्म्यं धनुर्विकिरता हृदयान्तरिक्षे । नेमे ! मनोजविकृतेः शमनाय काम्य ! हृत्तोषपोष ! वचनाम्बुविनष्टशोष ! Jain Education International For Private & Personal Use Only ૫] ગો કો કો ॥१५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128