Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
॥१४६॥
॥१४७॥
॥१४८॥
॥१४९॥
उत्तरम् को विबुधो विबुधानां? दुष्कर्माऽऽसेवको भवेत् कीदृग् ? । कोऽस्माकं तीर्थानां चोद्धर्ता भवति ? गुरुरेव
सूक्ष्मम् घनगर्जनानुकारि-त्वत्प्रवचनघोषणां समाकर्ण्य ।। उत्सूत्रभाषिभिः किल वेतसयष्टिः प्रदशिताऽन्योन्यम्
पिहितम् दुर्वादिदर्पमर्दन-निपुणं गुरुवर ! भवन्तमभिवीक्ष्य । वस्त्रैर्दुण्ढकलिङ्गः-स्वकीयवदनानि पिहितानि
व्याजोक्तिः "भयविह्वला नहि वयं किन्त्वस्ति त्वरितमद्य कार्यवशात् ।" इति जल्पन्तो गुरुवर ! मत्सरिणस्तव पलायन्ते
गूढोक्तिः मत्तमतङ्गज ! मत्तो न बिभेष्यन्तःपुरं च भेदयसि । किन्त्वधुना त्वयि रुद्रो वर्तत इह गुरुरिति त्वया ध्येयम्
विवृतोक्तिः व्रज भो मत्तमतङ्गज ! त्यज विपिनं मेऽद्य नेमिशरणस्य । इति साकूतं गदितं नेमिगुरोः सेवकेन नृणा
युक्तिः शासननिन्दकलोका वीक्ष्य भवन्तं भयात् स्वयं चैव। "वयमभिनन्दामो" गुरु-देवैवं कलकलायन्ते
लोकोक्तिः वर्णननिरपेक्षं तव गुणगौरवमस्ति विश्वविख्यातम् । आदर्शदर्शनं नह्यपेक्षते हस्तकङ्कणकम्
॥१५॥
॥१५॥
॥१५२॥
॥१५३॥
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128