Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ये प्रासादे प्रतिदिनं विविधपक्वानि भक्षयन्ति स्म मुदा, ते बाला अन्नरोटिकामपि प्राप्तुं शक्ताश्च भवन्ति कदा? दृष्ट्वा निजबालान् बुभुक्षितान् वीरप्रताप ! त्वयाऽपि रुद्यते ? सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥४||
यस्य करात्तां घासरोटिकां प्राप्य बिडालो धावति पश्य, रोरुद्यते कृतोऽपि तूष्णीं कथय सखे ! बालोऽयं कस्य ? अनाचारहननाय प्रजासुखमधिगन्तुं वीरेण युध्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥५॥
45055
उत्तरप्रदेश एटाजनपद-शूकरक्षेत्रिनवासी, होतीलालकलवत्योः पुत्रो मिश्रयोरात्मवान् । काव्य-नाटक-गीतादिरचयिता रामकिशोरमिश्र इह, किशोरगीतारलिरचनायां किशोरगीतं कृतवान्
॥६॥
-०
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128