Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
झेन-कथाः ॥
प्रस्तुतिः -शी.
त्सेग त्सानः अवोचत् - आसीन्ममैकं मित्रं 'येन हुई' इत्यभिधः । स बहुज्ञः सन्नपि निजज्ञानसंवर्धनार्थं अल्पज्ञमपि पृच्छति स्म । स धनिकोऽपि भूत्वा अकिञ्चन इव वर्तते स्म। स गुणपरिपूर्णोऽपि सन् स्वं निर्गुणत्वेन प्रस्तौति स्म। तेन समं यदि कोऽपि दुर्व्यवहारं कुर्यात्, तदापि स सस्मितं मौनभावेनैव तं तितिक्षते स्म।
(२) आसीदेको गुरुः। स संस्थापितस्य धर्मस्य भयस्थानानि प्रति सवाधानीभूय वर्तितुं सदैव स्वशिष्यान् शिक्षयति स्म । सोऽकथयत् - मया एक एतादृशो महान् गुरुरदर्शि, यो नित्यं प्रज्वलितमलातं हस्ते गृहीत्वा पर्यभ्रमत्, अकथयच्च यद् "अहं सर्वाणि मन्दिराणि धक्ष्यामि, यतो जनास्तदनन्तरमेव मन्दिरं हित्वा भगवति मनांसि प्रणिदधीरन् ।"
Cine
O
(३) सततं ईशतत्वं प्रार्थयमानः शिष्यस्तजितो गुरुणा - 'त्वं भगवत आधारं हित्वा स्वपादनिर्भरः कदा भविष्यसि रे!? '। शिष्यश्चकितः । तेन पृष्टम् - परन्तु भवद्भिरेव शिक्षितोऽहं यदीश्वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128