Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मूल्यमस्ति । अस्याऽभावे तु तेषां विद्यमानताऽपि शङ्कास्पदा '- इति ।
राजाऽप्येतदाकर्ण्य विचारयितुं प्रवृत्तो यद् – 'ईदृशः कीदृशोऽयमश्वः?' – एवं विचिन्त्य स तमधिकारिणं प्रत्युवाच - कथमेतावती प्रशंसां त्वमस्य करोषि ? मां त्वेष सामान्यमेव प्रतिभाति' इति । किञ्चिद् हसित्वा स उक्तवान् – 'राजन् ! अस्य विद्यमानत्वेनैव भवतो राज्यं सुरक्षितमस्ति । अस्याऽश्वस्यैतदेव वैशिष्ट्यं यदेष यत्राऽपि विद्येत यत्र च विहरेत् तद्राज्यस्याऽधिपती राजा अजेयो भवेत् । तस्य च सर्वेऽपि शत्रवः पराङ्मुखाः पराजिताश्च भवन्ति । राज्येऽपि तदीये सर्वत्र सौख्यं समृद्धयश्च विद्येरन्' इति ।। ___ संश्रुत्यैतद् यजा प्रसन्नश्चाऽभवदेव किन्तु चिन्तालेशेनाऽपि तच्चित्तमाक्रान्तमभूत् यद् - 'अस्याऽश्वस्याऽनुपस्थितौ किं भविष्यति । अस्य च रक्षणार्थं किं कर्तव्यम् ?' इति । तदर्थं तु राजा प्रधानेन सह मन्त्रणामकुर्वत् । तदा प्रधानोऽवदत् - 'स्वामिन् ! न मोक्तव्य एषोऽश्वः सर्वसामान्याश्वैः सहाऽश्वशालायाम् । अस्य प्रभावादिगुणकथाऽपि न यस्य कस्याऽप्यग्रे कथयितव्या, अन्यथा कोऽपि शत्रुनृपतिरस्य चौर्यकार्यमपि कारयेत् । अतोऽश्वोऽयमन्यत्र कुत्राऽपि रक्षितव्यः ।' स्वप्रधानवचनं श्रुत्वा भूपतिरुपायप्रवृत्तोऽभवत् ।
नगरे च तस्मिन् जिनदासनामकः श्रेष्ठी वसति स्म । स च परमधार्मिकवृत्तिरासीत् । यदा कदाऽपि विपत्तिकाले राजा तस्याऽभिप्रायमपि पृच्छति स्म । राज्ञः पितृकालात् तस्य ख्यातिरासीत् । अनुभवित्वेन वृद्धत्वेन च तस्य सम्माननमपि सर्वत्राऽऽसीत् । अपरं च व्यापारादिकार्यान्निवृत्तः सन् धर्मकार्ये एव सततं प्रवृत्त आसीत् । नागरा अपि सर्वे न कदापि तस्य मर्यादामतिकमन्ति स्म । अतो विश्वासास्पदत्वेन राजा तमाह्वयत् । आहूय च सर्वं पूर्वव्यतिकरमुक्त्वा - ‘अस्माकं सर्वेषां राज्यस्य च मङ्गलस्य शुभस्य च हेतुभूतोऽयमश्वो भवतः सकाशमेव रक्षणीयः । अस्य गुणकथाऽपि निधिरिव गोप्तव्या' इत्यकथयत्। जिनदासोऽपि तमश्वं गृहीत्वा स्वगृहमागतवान् । जना अपि - वृद्धत्वेन नैष पादाभ्यां गन्तुं शक्तोऽतो राज्ञोपदीकृतोऽयमश्वः स्यादिति मन्यन्ते । श्रेष्ठी अपि नित्यं तमारूह्य जिनालयं गच्छति । तस्यैवमेव नित्यक्रमः सञ्जातो यद् अश्वमारूह्य गृहान्निर्गत्य नद्याः तीरे तस्य जलपानं कारणं ततो जिनमन्दिरे गमनं ततश्च पुना गृहागमनमिति । एवं श्रेष्ठी नाऽन्यत्र कुत्राऽपि तं नयति, अतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128