Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ जीवस्स रागो चेव पिओ त्ति सनिदरिसणं दरिसेई - आमूलाओ सोअग्गिणा वि दड्डस्स तुज्झरे जीव ! उम्मीलंति सया रागपल्लवा नवनवा चेव ॥२२॥ अन्वयः रे जीव ! आमूलाओ सोअग्गिणा दड्डस्स वि तुज्झ सया नवनवा रागपल्लवा उम्मीलंति चेव। भावार्थः रे मुरुक्ख ! तं जाणेसि चेव जहा - कयाइ वि वणे दवग्गी लग्गइ तया बहुणो रुक्खा मूलसहियं पि पज्जलेंति । जइ वि विज्झायंमि दवग्गिमि केसिंचि रुक्खाणं थाणुणो तत्थ चेव ठिया दीसेंति । किन्तु तेहितो थाणूहिंतो न कयाइ वि पल्लवा पप्फुडेंति त्ति । परं तं तु तेहितो वि अहिगो। जओ एत्थ लोगंमि तुज्झ जाणंतस्स चेव तारिसा अणेगे पसंगा हवंति जे दळूण सोऊण य तुज्झ हिययंमि सोयग्गी पज्जलेइ, तेण य अग्गिणा सव्वे वि अहिलासा विट्ठा विव तुज्झ सयलं पि जयं असारं अणिच्चं च पडिहाई । तं च सव्वं सव्वहा चइउं इच्छंतो पिव तं वट्टेसि । किं तु एअस्स सोअग्गिणो मज्झे निब्भरं दड्माणस्स वि तुज्झ जइ कहमवि अणुकूललवं पि किंचि घडेज्ज ता न जाणे कुओ तुज्झ चित्ते नवनवा रागपल्लवा उम्मीलेंति !! तं नूणं एवं महंतं अच्छरियं । पावप्पियस्स जीवस्स निल्लज्जत्तणं पयासेइ - हद्धी ! कहं न लज्जसि पावं अयरामरुव्व जं कुणसि?। पिच्छंतो जललवलोल-मेवमेअं जयं सयलं ॥२३॥ अन्वयः (रे जीव ! ) (तं) एअं सयलं (पि) जयं एवं जललवलोलं पिच्छंतो (वि) अयरामरु व्व जं पावं कुणसि (ता) कहं न लज्जसि? हद्धि (तुह)। भावार्थः रे निल्लज्ज ! एत्थ सयलंमि वि जए पवट्टमाणं असमंजसं सव्वत्थ य उप्पत्तिविणासतंडवं दह्ण णेगवारं – 'सव्वं पि एयं कुसग्गजलबिंदुव्व गयकण्ण व्व सारयब्भ व्व चंचलं खणिगं अणिच्चं चेव ' त्ति तं सयं चेव मन्नसे चिंतेसि य। एवं ठिए वि जं निस्संकत्तणेण अप्पाणं अयरामरं पिव मन्नंतो तं अकज्जाइं आयरेसि दुट्ठाचरणाई करेसि पावट्ठाणाइं च १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128