Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ : उपहारगृहस्वामी - गूर्जरराज्ये तु सुरापानं निषिद्धमस्ति । अतो न वयं तुभ्यं सुरां दातुं शक्नुमः । तदर्थं च क्षन्तव्या वयम् । ग्राहकः - किन्तु, अत्र कपाटे तु सुरा विद्यते एव? । उपहारगृहस्वामी - एषा तु तेषां कृते एव, ये सर्पवृश्चिकादिभिर्दष्टाः स्युः।। ग्राहकः - एवं तर्हि सर्पा वृश्चिकाश्च कुत्र वर्तन्ते, तत्कथयतु ।। AURC 5 -महेश्वरः द्विवेदी एकदा एकः मूषकः सिंहस्य विवाहप्रसङ्गे सोत्साहः नृत्यति स्म । तदा एक: सिंहः तम् अपृच्छत् - कथं सिंहस्य विवाहे त्वं नृत्यसि ? सः अवदत् - यस्य विवाहः अस्ति सः मम अनुजः अस्ति । सिंह उक्तवान् - एतद् अशक्यम्, सः सिंहः, त्वं तु मूषकः, भ्राता कथं भवितुमर्हसि? मूषकः उक्तवान् – अहमपि मम विवाहसमये तु सिंह एव आसम् । २ Res १०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128