Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एत्थ कहेंति महरिसिणो जहा - भावग्गिकारियाए अट्ठविहं कम्मं चेव इंधणाई, तहा जीवस्स उत्तिमा पसत्था य भावणा चेव सिणेहाहुई, तहा धम्मज्झाणं चेव अग्गि । तओ य नाणावरणिज्जाइयं अट्ठविहं कम्म इंधणत्तणेण गहिऊण तत्थ य पसत्थसुहभावणासरूवं आहुई पक्खिविऊण तओ य धम्मज्झाणसरूवं उवलक्खणेण य सुक्कज्झाणसरूवं अग्गि पज्जालिऊण धम्मत्थिणा णिच्चं पि अग्गिकारिया कायव्वा ।
एयाए अग्गिकारियाए अम्ह चित्तं विसुद्ध हवेइ, कम्माण य खओ हवेइ, तओ उ मोक्खसुहाइं साहीणाई चेव।
नणु जे जीवा संपयं चेव अहिलसंति तेहिं तु दव्वग्गिकारिया कायव्वा चेव त्ति कोइ संकेइ । एत्थ एवं समाहाणं, जहा-किसिकम्मं कुणंतस्स खेत्तियस्स किसिकम्मावसाणे विविहधण्णलाहेण सद्धि विउलस्य पलालस्स वि लाहो हविज्जइ । पलालत्थं हि तेण न को वि परिस्समो कायव्वो। एवं एसा वि मुक्खसाहगा भावग्गिकिरिया जहा जहा सम्मं आराहिज्जइ तहा तहा मुक्खसाहणसमकालं (जाव मुक्खो न हवइ ताव ) आणुसंगियफलरूपेण इड्डिलद्धि-समिद्धिसरूवं विउलं संपयं पि पसाहेइ चेव । तेसिं कज्जे न कोइ भिण्णो पयत्तो कायव्वो।
जं पि सावगाणं दव्वपूयावसरे धूव-दीवाइयं अग्गिकज्जं समाइटुं तं पि मुक्खाहिलासेण चेव कीरमाणत्तणेण न पावजणगं त्ति विसेसो । अओ तत्थ निसेहो न जुग्गो ।
एवं च भावग्गिकारिया चेव वरयरा न उण दव्वग्गिकारिया त्ति भावग्गिकारियाए चेव पयत्तो कायव्वो त्ति महापुरिसाणमुवएसो।
अह पत्तेयं सावगेण साहुणा य पइदिणं गुरुभगवंताण वंदणं कायव्वं तयणंतरं च तेहिंतो पच्चक्खाणं गहेयव्वं । ता तेसिं किं सरूवं ति अण्णंमि पत्ते जहासिग्धं जाणाविस्सं ति सं।
अग्निकारिकाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128