Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ हत्थयलरोमाई - मुनिकल्याणकीर्तिविजयः अह एगया अत्थाणकज्जे सम्मत्ते अकब्बरो वीरबलो य विविहे विणोए काउं लग्गा । ताव अकब्बरेण किंचि चिंतिऊण वीरबलो पुट्ठो - "वीरबल ! बहुणो कालाओ हं चिंतेमि जं मज्झ हत्थयले रोमाइं किंति न विज्जंति ?" वीरबलेण तक्खणं चेव कहियं - "पहू ! एत्थ किं वत्तव्वं ? जं मारिसाण जणाणं विउलं दाणं देंतस्स तुम्ह हत्थयलाओ रोमाइं विणट्ठाई।" "ता तुज्झ हत्थयले किमटुं रोमाइं न विज्जंति?" "पहू ! तुम्ह हत्थाओ वारं वारं दाणं गिण्हंतस्स मह वि हत्थयलत्तो रोमाणि विणट्ठाई।" "नणु सच्चं तुज्झ कहणं पडिभासइ । परंतु एएसिं सभाजणाणं हत्थयलेसु केण अटेण रोमाणि न संति ? " ___ "सामिसाल ! दाणं देंतं तुमं तहा गिण्हतं मं च दट्ठण हत्थयलाई घरिसंताणं एयाण वि हत्थयलेहितो रोमाइं पणट्ठाई !!" वाच्यतां समयोऽतीतः, स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे, काठिन्यं कुत्र वर्तते ? ॥ (नीलकण्ठदीक्षितः) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128