SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हत्थयलरोमाई - मुनिकल्याणकीर्तिविजयः अह एगया अत्थाणकज्जे सम्मत्ते अकब्बरो वीरबलो य विविहे विणोए काउं लग्गा । ताव अकब्बरेण किंचि चिंतिऊण वीरबलो पुट्ठो - "वीरबल ! बहुणो कालाओ हं चिंतेमि जं मज्झ हत्थयले रोमाइं किंति न विज्जंति ?" वीरबलेण तक्खणं चेव कहियं - "पहू ! एत्थ किं वत्तव्वं ? जं मारिसाण जणाणं विउलं दाणं देंतस्स तुम्ह हत्थयलाओ रोमाइं विणट्ठाई।" "ता तुज्झ हत्थयले किमटुं रोमाइं न विज्जंति?" "पहू ! तुम्ह हत्थाओ वारं वारं दाणं गिण्हंतस्स मह वि हत्थयलत्तो रोमाणि विणट्ठाई।" "नणु सच्चं तुज्झ कहणं पडिभासइ । परंतु एएसिं सभाजणाणं हत्थयलेसु केण अटेण रोमाणि न संति ? " ___ "सामिसाल ! दाणं देंतं तुमं तहा गिण्हतं मं च दट्ठण हत्थयलाई घरिसंताणं एयाण वि हत्थयलेहितो रोमाइं पणट्ठाई !!" वाच्यतां समयोऽतीतः, स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे, काठिन्यं कुत्र वर्तते ? ॥ (नीलकण्ठदीक्षितः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy