SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ : उपहारगृहस्वामी - गूर्जरराज्ये तु सुरापानं निषिद्धमस्ति । अतो न वयं तुभ्यं सुरां दातुं शक्नुमः । तदर्थं च क्षन्तव्या वयम् । ग्राहकः - किन्तु, अत्र कपाटे तु सुरा विद्यते एव? । उपहारगृहस्वामी - एषा तु तेषां कृते एव, ये सर्पवृश्चिकादिभिर्दष्टाः स्युः।। ग्राहकः - एवं तर्हि सर्पा वृश्चिकाश्च कुत्र वर्तन्ते, तत्कथयतु ।। AURC 5 -महेश्वरः द्विवेदी एकदा एकः मूषकः सिंहस्य विवाहप्रसङ्गे सोत्साहः नृत्यति स्म । तदा एक: सिंहः तम् अपृच्छत् - कथं सिंहस्य विवाहे त्वं नृत्यसि ? सः अवदत् - यस्य विवाहः अस्ति सः मम अनुजः अस्ति । सिंह उक्तवान् - एतद् अशक्यम्, सः सिंहः, त्वं तु मूषकः, भ्राता कथं भवितुमर्हसि? मूषकः उक्तवान् – अहमपि मम विवाहसमये तु सिंह एव आसम् । २ Res १०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy