________________
श्यामः - कथय मे यद् विवाहकाले वरः किमर्थमश्वमेवाऽऽरूह्याऽऽगच्छति
न गर्दभे? नरेशः - द्वौ गर्दभौ दृष्ट्वा कन्या मा बिभेतु - इति कृत्वा ।
किमन्तरं यथार्थे
अस्यां सभायामहं प्रवचनं करोमीति तु यथार्थं सत्यं च, किन्तु यद् भवानत्रोपस्थाय शृणोति, स भ्रमः ।
SIZभ्रमे च?
-
योगासनशिक्षकः - इदानीं तु योगासनाभ्यासेन भवत्याः पत्युः सुरापानव्यसने
किञ्चिदपि परिवर्तनं स्यादेवेति मन्ये ।
स्त्री
-
बाढं परिवर्तनं जातम् । अधुना तु शीर्षासनस्थ एव स सुरां पातुं शक्नोति।
१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org