SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्यामः - कथय मे यद् विवाहकाले वरः किमर्थमश्वमेवाऽऽरूह्याऽऽगच्छति न गर्दभे? नरेशः - द्वौ गर्दभौ दृष्ट्वा कन्या मा बिभेतु - इति कृत्वा । किमन्तरं यथार्थे अस्यां सभायामहं प्रवचनं करोमीति तु यथार्थं सत्यं च, किन्तु यद् भवानत्रोपस्थाय शृणोति, स भ्रमः । SIZभ्रमे च? - योगासनशिक्षकः - इदानीं तु योगासनाभ्यासेन भवत्याः पत्युः सुरापानव्यसने किञ्चिदपि परिवर्तनं स्यादेवेति मन्ये । स्त्री - बाढं परिवर्तनं जातम् । अधुना तु शीर्षासनस्थ एव स सुरां पातुं शक्नोति। १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy