Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 119
________________ श्यामः - कथय मे यद् विवाहकाले वरः किमर्थमश्वमेवाऽऽरूह्याऽऽगच्छति न गर्दभे? नरेशः - द्वौ गर्दभौ दृष्ट्वा कन्या मा बिभेतु - इति कृत्वा । किमन्तरं यथार्थे अस्यां सभायामहं प्रवचनं करोमीति तु यथार्थं सत्यं च, किन्तु यद् भवानत्रोपस्थाय शृणोति, स भ्रमः । SIZभ्रमे च? - योगासनशिक्षकः - इदानीं तु योगासनाभ्यासेन भवत्याः पत्युः सुरापानव्यसने किञ्चिदपि परिवर्तनं स्यादेवेति मन्ये । स्त्री - बाढं परिवर्तनं जातम् । अधुना तु शीर्षासनस्थ एव स सुरां पातुं शक्नोति। १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128