Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 114
________________ ,000 यथावदवधार्यतां, इयं रक्ता गुलिका भवतः कण्ठशुद्धयथर्मस्ति । पीता उदरार्थ, श्वेता हृदयार्थम् । ज्ञातं किम् ?। ओम्, मया तु यथावद् ज्ञातम् । किन्तु वैद्यवर ! इमाभिर्गुलिकाभिः ‘कया कुत्र गन्तव्यम्' इति ज्ञातमस्ति नास्ति वा ? । वद, क एतादृशो जीवः, यः सिंहवत् प्रविशति बर्करवच्च बहिनिर्गच्छति ? । | मम पिता बत!। NOK पितः ! ह्यो मया पञ्च मक्षिका गृहीताः परीक्षिताश्च । तत्र त्रयो नराः द्वे च महिले आसन् । ‘एवं जातिभेदनिर्णये क आधारः खलु? ।' सरलं खल्वेतत् । तिम्रो मक्षिकाः काष्ठसिंहासनोपरि (On the chair) आसीना आसन् द्वे च दर्पणस्योपरि !। १०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128