________________
,000
यथावदवधार्यतां, इयं रक्ता गुलिका भवतः कण्ठशुद्धयथर्मस्ति । पीता उदरार्थ, श्वेता हृदयार्थम् । ज्ञातं किम् ?।
ओम्, मया तु यथावद् ज्ञातम् । किन्तु वैद्यवर ! इमाभिर्गुलिकाभिः ‘कया कुत्र गन्तव्यम्' इति ज्ञातमस्ति नास्ति वा ? ।
वद, क एतादृशो जीवः, यः सिंहवत् प्रविशति बर्करवच्च बहिनिर्गच्छति ? । |
मम पिता बत!।
NOK
पितः ! ह्यो मया पञ्च मक्षिका गृहीताः परीक्षिताश्च । तत्र त्रयो नराः द्वे च महिले आसन् । ‘एवं जातिभेदनिर्णये क आधारः खलु? ।'
सरलं खल्वेतत् । तिम्रो मक्षिकाः काष्ठसिंहासनोपरि (On the chair) आसीना आसन् द्वे च दर्पणस्योपरि !।
१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org