SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तं ज्ञापयतु यद् अधुनाऽहमपि |तं द्रष्टुं नैव पारयामि !। एक आतुरो बहिरायातोऽस्ति । स कथयति, अहं अदृश्योऽस्मि, न मां द्रष्टुं कोऽपि शक्तः!। DIR B. मनावद्यः __ भारतवर्षस्य राष्ट्रपितुः श्रीगान्धिमहोदयस्योपरि प्रेषिते पत्रे लिखितम् - ___ बापु, अस्मच्छरीराणां भारस्य प्रभावेण बहवः | सूक्ष्मजन्तवोऽस्मच्चरणतले आगत्य म्रियमाणा दृश्यन्ते । अस्या हिंसाया निवारणं कथमिव कर्तव्यम् ? मार्गदर्शनं क्रियतां भवता। तत्रोपविष्टेन वल्लभभाईपटेलेन गदितम् -- __बापु, तस्मै महोदयाय लिखतु यद् अतः परं भवता स्वपादौ शिरस उपरि विनिवेश्य एव विचरणीयम् । १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy