SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 'नेपोलियन'स्य शब्दकोशे 'अशक्य शब्द एव नासीत्।। गुरो ! तदा तेन सुचारु निरीक्षणं कृत्वैव शब्दकोशः कथं न क्रीतः? दक __ 'तत्र गत्वा पुरुषाणां पङ्क्तेः प्रान्ते एव स्थानीयं' इत्युक्तमासीन्मया, तथापि त्वं तत्र कथं न स्थितः रे!? प्रभो ! तत्स्थाने तु प्रथमत एव कोऽपि स्थितवानस्ति खलु ! ओह्, भवान् मम जामाता | भवितुमिच्छति तहि ?। न, न, अहं तु केवलं भवतः पुत्रीं परिणेतुमेव इच्छामि । किन्तु एवं कुर्वता मया भवतो जामातृत्वं कया रीत्या परिहार्यं तत् न ज्ञायते तात! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy