SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ म-नम प्रस्तुतिः - शी. स्वामी (सेवकं प्रति)- त्वं पुनर्जन्म मन्यसे किम् ? 1/ सेवकः ओम्, अवश्यं मन्ये। स्वामी - तदा तु मिलितः संवादः । सेवकः - कथम् ?। स्वामी ह्यः त्वं यस्य त्वत्पितामहस्य अन्तिमसंस्कारविधौ गतवान् आसीः स एव त्वत्पितामहोऽद्य कियढेलापूर्वमेव त्वां द्रष्टुं आगतवान् आसीत्, अतो मया त्वं पृष्ट एवम् । शास्त्रीयसङ्गीतसन्ध्यायां पत्न्या हठेन पतिरपि गतवान् । तत्र कतिचिद् घट्यः सुतरां व्यतीताः। अत्रान्तरे सहसा पत्न्या निजहस्तेन पतिः प्रताडित उक्तश्च ‘पश्य, पश्य, कीदृग् विचित्रं दृश्यम् ! अरे, स जनो गायकवर्यस्य सन्मुखमुपविश्यैव निद्राति ननु ! कीदृग् निन्द्यमिदम् ?' । क्षुब्धेन पत्या प्रत्युक्तम् - 'आह् ! एतादृश्याः तुच्छवार्तायाः कृते त्वया मम निद्राभङ्गः कृतः?'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy