________________
म-नम
प्रस्तुतिः - शी.
स्वामी (सेवकं प्रति)- त्वं पुनर्जन्म मन्यसे किम् ? 1/ सेवकः
ओम्, अवश्यं मन्ये। स्वामी - तदा तु मिलितः संवादः । सेवकः - कथम् ?। स्वामी
ह्यः त्वं यस्य त्वत्पितामहस्य अन्तिमसंस्कारविधौ गतवान् आसीः स एव त्वत्पितामहोऽद्य कियढेलापूर्वमेव त्वां द्रष्टुं आगतवान् आसीत्, अतो मया त्वं पृष्ट एवम् ।
शास्त्रीयसङ्गीतसन्ध्यायां पत्न्या हठेन पतिरपि गतवान् । तत्र कतिचिद् घट्यः सुतरां व्यतीताः। अत्रान्तरे सहसा पत्न्या निजहस्तेन पतिः प्रताडित उक्तश्च ‘पश्य, पश्य, कीदृग् विचित्रं दृश्यम् ! अरे, स जनो गायकवर्यस्य सन्मुखमुपविश्यैव निद्राति ननु ! कीदृग् निन्द्यमिदम् ?' ।
क्षुब्धेन पत्या प्रत्युक्तम् - 'आह् ! एतादृश्याः तुच्छवार्तायाः कृते त्वया मम निद्राभङ्गः कृतः?'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org